________________
श्री महानिशीथ सूत्रम्
कुसीलो भट्टचारित्ती, भिल्लसूणोवमो अहं । चिलातो निक्कियो पावी, कूरकम्मीह निग्विणो ॥४३॥
इणमो दुल्लभं लभिउं, सामन्नं नाणदंसणं । चारित्तं वा विराहेत्ता, अणालोइयनिंदियागरहिय अकयपच्छित्तो, वावचंतो जई अहं ||४४||
तानिच्छयं अणुत्तारे, घोरे संसारसागरे । निबुड्डो भवकोडीहिं, समुत्तरंतो ण वा पुणो ||४५||
ता जा जरा ण पीडेइ, वाही जाव न केई मे । जाविंदिया न हायंति, ताव धम्म चरेत्तुऽहं ||४६ || निद्दहमइरेण पावाई, निंदिउं गरहिउं चिरं । पायच्छित्तं चरित्ताणं, निक्कलंको भवामिऽहं ॥ ४७||
निक्कलुसनिक्कलंकाणं, सुद्धभावाण गोयमा ! तन्नो नहं 'जयं गहियं, सुदूरामवि परिवलित्तणं ॥ ४८॥ एवमालोयणं दाउं, पायच्छित्तं चरित्तुण । कलिकलुसकम्ममलमुक्के, जइ णो सिज्झिज्ज तक्खणं ||४९|| ता व देवलोगंमि, निजोए सयं । देवदुंदुहिनिग्घोसे, अच्छरासयसंकुले ॥५०॥ तओ चुया इहागंतुं, सुकुलुप्पंतिं लभेत्तुणं । निव्विन्नकामभोगा य, तवं काउं मया पुणो ॥ ५१ ॥
२२९
अणुत्तरविमाणेसुं, निवसिऊणेहमागया । हवंति धम्मतित्थयरा, सयलतेलोक्कबंधवा ॥ ५२॥
१. यद् गृहीतं तन्न नष्टं निवृत्तत्वादिति । २. परिनिवृत्येति ।