________________
२३०
श्री महानिशीथ सूत्रम्-अध्य०७ एस गोयम ! विन्नेये, सुपसत्थे चउत्थे पए। भावालोयणं नाम, अक्खयसिवसोक्खदायगे ।।५३।। ति बेमि । से भयवं ! एरिसं पप्प, विसोहिं उत्तमं वरं । जे पमाया पुणो असई, कत्थइ चुक्के खलिज्ज वा ।।५४।। तस्स किं भवे सोहिपयं सुविसुद्धं चेव लिक्खिए । उयाहु णो समुल्लिक्खे ? संसयमेव वियागरे ।।५५।। गोयमा ! निंदिउं गरहिउं सुइरं, पायच्छित्तं चरित्तुणं । 'निक्खारियवत्थमिवाए खंपणं जो न रक्खए ।।५६।। सो सुरहिगंधगब्भिणगंधोदयविमलनिम्मलपवित्ते । मजिअ खीरसमुद्दे, असुईगड्डाए जइ पडइ ।।५७।। २ता पुण तस्स सामग्गी सव्वकम्मखयंकरा । ३अह होज देवजोग्गा, असुईगंधं खु दुद्धरिसं ॥५८|| एवं कयपच्छित्ते, जे णं छज्जीवकायवयनियमं । दंसणनाणचरित्तं, सीलंगे वा तवंगे वा ।।५९।। कोहेण व माणेण व, मायालोभ-कसाय-दोसेणं । रागेणं पओसेण व, अन्नाण मोहमिच्छत्तहासेणं वावि ।।६०॥ भएणं कंदप्पदप्पेणं एएहि य अन्नेहि य गारवमालंबणेहिं जो खंडे । सो सव्वट्ठविमाणप्पत्ते अत्ताणगं निरए खिवे ।।६१॥
से भयवं । किं आया संरक्खेयव्यो उयाहु छज्जीवनिकायमाइसंजमं संरक्खेयव्वं ? गोयमा ! जे णं छक्कायसंजमं संरक्खे से णं १. प्रक्षालितवस्त्रमिव य आत्माऽपराधकलङ्कादाऽऽत्मानं यदि न रक्षयेदिति । २. 'ता पुण
तस्स कहं तं खीरोवहीमजणस्स सामग्गी' पाठान्तरमिति ।३. अथ स्याद्देवयोग्याऽपि मजनसामग्री तथाप्यशुचिगन्धः खलु दुर्धर्षस्तथाविधगर्तापतितत्वादिति ।