________________
अथ नवनीयसार नाम पंचमज्झयणं
एवं कुसीलसंसग्गि, सव्वोवाएहिं 'पयहिउं । उम्मग्गपट्ठियं गच्छं, जे वासे लिंगजीविणं ।।१।। से णं निविग्घमकिलिटुं, सामन्नं संजमं तवं । ण लभेजा तेसि याभावे', मोक्खे दूरयरं ठिए ।।२।। अत्थेगे गोयमा ! पाणी, जे ते उम्मगपट्ठियं । गच्छं संवासइत्ताणं, भमती भवपरंपरं ।।३।। जामद्धजामं दिणपक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ।।४।। लीलायऽलसमाणस्स, निरुच्छाहस्स धीमणं । ३पेक्खोविक्खीए अन्नेसिं, महाणुभागाणं साहुणं ।।५।। उज्जमं सव्वथामेसु, घोरवीरतवाइयं । "ईसक्खासंकभयलज्जा, तस्स वीरियं समुच्छले ।।६।। वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा ! जंमंतरकए पावे, पाणी हियएण निट्ठवे ।।७।। तम्हा निउणं निभालेउं, गच्छं सम्मग्गपट्ठियं । निवसेज तत्थ आजम्मं, गोयमा ! संजए मुणी ।।८।।
से भयवं ! कयरे णं से गच्छे जे णं वासेज्जा ? एवं तु गच्छस्स पुच्छा जाव णं वयासी ? गोयमा ! जत्थ णं समसत्तुमित्तपक्खे १. 'पयहिउँ' पाठान्तरमाश्रित्य प्रहायेति । २. तेषां चाऽभाव इति । ३. प्रेक्षया चोपेक्षया -
सामीप्येनेक्षणेन च प्रवृत्ता स्यात् स्पर्धा यया सा प्रेक्षोपेक्षी तया भाषायां देखादेखीती । ४. अनेसुं पा. । ५. ईर्षाऽऽख्याशङ्काभयलज्जात इति ।