________________
श्री महानिशाथ सूत्रम्
से भयवं कहं ?, गोयमा ! तेणं महाणुभागेणं तेसिं 'कुसीलाणं णिउट्टेऊणं तीए चेव बहुसावयतरुसंडसंकुलाए घोरकंताराडईए सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयरवयणं परमहियं सुदुल्लाहं भवसएसुंपित्ति कलिऊणं अच्चंत-विसुद्धासएणं फासुयदेसंमि निप्पडिकम्मं निरइयारं पडिवन्नं पायवोवगमणमणसणंति, अह अन्नया तेणेव पएसेणं विहरमाणो समागओ तित्थयरो अरिट्ठनेमी तस्स य अणुग्गहट्ठाए तेण य अचलियसत्तो भव्वसत्तोत्ति काऊणं, उत्तिमट्ठपाहणी देसणा, तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोसं तित्थयरभारइं सुहज्झवसायपरो आरुढो खवगसेढीए अउव्वकरणेणं, अंतगडकेवली जाओ, एतेणं अद्वेणं एवं वुच्चइ जहा णं गोयमा ! सिद्धीए, ता गोयमा ! कुसीलसंसग्गीए विप्पहियाए एवइयं अंतरं भवइत्ति | १० | महानिसीहस्स चउत्थमज्झयणं ॥
कया साइसया
"
अत्र चतुर्थाध्ययने बहवः सैद्धांतिकाः केचिदालापकान्न सम्यक् श्रद्दधत्येव, तैरश्रद्दधानैरस्माकमपि न सम्यक् श्रद्दधानं इत्याह हरिभद्रसूरिः, न पुनः सर्वमेवेदं चतुर्थाध्ययनं, अन्यानि वा अध्ययनानि, अस्यैव कतिपयैः परिमितैरालापकैरश्रदधानमित्यर्थः यत् स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचख्ये यथा प्रतिसंतापकस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु च परमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः तेषां च तैर्दारुणैर्वज्रशिलाघरट्टसंपुटैर्गिलितानां परिपीड्यमानानामपि संवत्सरं यावत्प्राणव्यापत्तिर्न भवतीति, वृद्धवादस्तु पुनर्यथा तावदिदमार्षं सूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कंधे अर्थाः सुष्ट्वतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि, तदेवं स्थिते न किंचिदाशंकनीयं |११|
१. 'कुसीलाणं संसगिंग' इति क्वचित् पाठान्तरमाश्रित्य कुशीलाणं संसर्गतो निवृत्येति ।
१११