SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११० श्री महानिशीथ सूत्रम्-अध्य०४ णालोइयं तेणं तु बंभचेरगुत्ती विराहिया, तब्बिराहणेणं जहा एगदेसदड्ढो पडो दड्ढो भन्नइ तथा चउत्थमहव्वयं भग्गं, जेणं य सहत्थेणुप्पाइऊणादिन्ना भूई पडिसाहिया तेणं तु तइयमहव्वयं भग्गं, जेण य अणुग्गओ सूरिओ उग्गओ भणिओ तस्स य बीयवयं भग्गं, जेण उण अफासुगोदगेण अच्छीणि पहोयाणि तहा अविहीए पहथंडिल्लाणं संकमणं कयं बीयकायं च अक्तं वासाकप्पस्स अंचलगेणं हरियं संघट्टियं विजूए फुसिओ मुहणंतगेण अजयणाए फडफडस्स वाउकायमुदीरियं तेणं तु पढमवयं भग्गं, तब्भंगे पंचण्डंपि महव्वयाणं भंगो कओ, ता गोयमा ! आगमजुत्तीए एते कुसीला साहूणो, जो णं उत्तरगुणाणं पि भंगं ण इटुं, किं पुण जं मूलगुणाणं ? से भयवं ! ता एयणाएणं वियारिउणं महव्वए घेत्तव्वे ?, गोयमा ! इमे अढे समढे । से भयवं ! केणं अद्वेणं ? गोयमा ! सुसमणेइ वा सुसावएइ वा, ण तइयं भेयंतरं, अहवा जहोवइटुं सुसमणत्तमणुपालिया अहा णं जहोवइ8 सुसावगत्तमणुपालिया, णो सभणो समणत्तमइयरेज्जा, नो सावए सावयत्तमइयरेज्जा, निरइयारं वयं पसंसे, तमेव य समणुढे, णवरं जे समणधम्मे से णं. अच्चंतघोरदुच्चरे तेणं असेसकम्मक्खयं, जहन्नेणंपि अट्ठभवभंतरे मोक्खो, इयरेणं तु सुद्धणं देवगई सुमाणुसत्तं वा सायपरंपरेणं मोक्खो, नवरं पुणोवि तं संजमाओ, ता जे से समणधम्मे से अ वियारे सुवियारे 'पणवियारे तहत्तिमणुपालिया, उवासगाणं पुण सहस्साणि विधाणे जो जं परिवाले तस्साइयारं च ण ' भवे तमेव गिण्हे ।९। ___ से भयवं ! सो उण णाइलसड्ढगो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । १. पञ्चमहाव्रतविषयकविचारवान् यदिवा 'पुण्णवियारे' पाठान्तरं प्रतीत्य पुर्णो विचारो विमर्शो यद्विषयकः स श्रमण धर्म इति । कचित् ‘पण्ण' इत्यपि ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy