________________
श्री महानिशीथ सूत्रम्
१०९ अभिमुहमुद्धपरिसामज्झगए सलाहेजा सेऽविय णं परमाहम्मिएसु उववज्जेज्जा जहा सुमती ।७।
से भयवं ! तेणं सुमइजीवेणं तक्कालं समणत्तणं अणुपालियं तहा वि एवंविहेहिं नारयतिरियनरामरविचित्तोववाएहिं एवइयं संसाराहिंडणं ? गोयमा ! णं जं आगमबाहाए लिंगग्गहणं कीरइ तं डंभमेव केवलं सुदीहसंसारहेउभूयं, णो णं तं 'परियायं लिक्खइ, तेणेव संजमं दुक्कर मन्ने । अन्नं च समणत्ताए से य पढमे संजमपए जं
कुसीलसंसग्गीणिरिहणं अहा णं णो णिरिहरे ता संजममेव ण ठाएजा, ता तेणं सुमइणा तमेवायरियं, तमेव पसंसियं, तमेव उस्सप्पियं, तमेव सलाहियं, तमेवाणुट्ठियंति । एयं च सुत्तमइक्कमित्ताणं एत्थं पए जहा सुमती तहा अन्नेसिमवि सुंदर-विउरसुदंसण-सेहरणीलभद्द-सभोमेयखग्गधारि-तेणग-समण-दुइंतदेवरक्खिय-मुणिणामादीणं को संखाणं करेज्जा ? ता एयमटुं विइत्ताणं कुसीलसंभोगे सव्वहा वजणीए ।८। ___ से भयवं ! किं ते साहुणो तस्स णं णाइलसड्ढगस्स छंदेणं कुसीले उयाहु आगमजुत्तीए ? गोयमा ! कहं सड्ढगस्स वरायस्सेरिसो सामत्थो ? जेणं तु सच्छंदताए महाणुभावाण सुसाहूणं अवन्नवायं भासे, तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमधम्मतित्थयरअरिठ्ठनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमपज्जवेहिं पन्नविजमाणं समवधारियं, तत्थ य छत्तीसआयारे पन्नविजंति, तेसिं च णं जे केइ साहू वा साहूणी वा अन्नयरमायारमइक्कमेज्जा से णं गारस्थीहिं उवमेयं, अहऽन्नहा समणुढे वाऽऽयरेज्जा वा पण्णविज्जा वा तओ णं अणंतसंसारी भवेजा, ता गोयमा ! जे णं तु मुहणंतगं अहिगं परिग्गहियं तस्स ताव पंचममहव्वयस्स भंगो, जे णं तु इत्थीए अंगोवंगाइं णिज्झाइऊण
१. 'परियायं संजमे लिक्खइ' क्वचित् पाठान्तरमिति । २. कुशीलसंसर्गतो निस्सरणमिति ।