________________
१७६
श्री महानिशीथ सूत्रम्-अध्य०६ इहागओ समुइंमि, महामच्छे भवेउणं । . पुणोवि सत्तमाए य, तित्तीसं सागरोवमे ।।१९१।। दुव्विसहं दारुणं दुक्खं, अणुहविऊणिहागओ । तिरियपक्खीसु उववन्नो, कागत्ताए स ईसरो ।।१९२।। तओवि पढमियं गंतुं, उव्वट्टित्ता इहागओ । दुट्ठसाणो भवेत्ताणं, पुणरवि पढमियं गओ ।।१९३।। उव्वट्टित्ता तओ इहई, खरो होउं पुणो मओ । उववन्नो रासहत्ताए, छब्भवगहणे निरंतरं ।।१९४।। ताहे मणुस्सजाईए, समुप्पन्नो पुणो मओ । उववन्नो वणयरत्ताए, माणुसत्तं समागओ ।।१९५।। तओऽवि मरिउं समुप्पन्नो, 'मजारत्ते स ईसरो । पुणोवि निरयं गंतुं, इह सीहत्तेणं पुणो मओ ।।१९६।। उववजिउं चउत्थीए, सीहत्तेण पुणोऽविह । मरिऊणं चउत्थीए, गंतुं इह समायाओ ।।१९७।। तओवि नरयं गंतुं, चक्कियत्तेण ईसरो।। तओवि कुट्ठी होऊणं, बहुदुक्खद्दिओ मओ ।।१९८।। किमिएहिं खज्जमाणस्स, पन्नासं संवच्छरे । जाऽकामनिजरा जाया, तीए देवेसुववजिउं ।।१९९।। तओ इह नरीसरत्तं, लभ्रूणं सत्तमि गओ ॥२००।। एवं नरगतिरिच्छेसुं, कुच्छियमणुएसु ईसरो गोयम ! सुइरं परिब्भमिउं, घोरदुक्खसुदुक्खिओ । संपइ गोसालओ जाओ, एस स चेवीसरजिओ ।।२०१॥
१. 'मजारत्ताए' पाठान्तरमिति । २. स एव ईश्वरजीव इति ।