________________
१७७
श्री महानिशीथ सूत्रम्
तम्हा एयं वियाणित्ता, अचिरा गीयत्थे मुणी । भवेज्जा विदियपरमत्थे, सारासारपरिन्नुए ।।२०२।। सारासारमयाणेत्ता, अगीयत्थत्तदोसओ । वयमेत्तेणावि रज्जाए, पावगं जं समज्जियं ।।२०३।। तेणं तीए अहन्नाए, जा जा होही नियंतणा । नारयतिरियकुमाणुस्से, तं सोच्चा को धिइं लभे ? ।।२०४।।
से भयवं ! का उण सा रजिया ? किं वा तीए अगीयदोसेणं वयमेत्तेणंपि पावकम्मं समज्जियं जस्स णं विवागयं सोऊणं णो धिइं लभेज्जा ? गोयमा ! णं इहेव भारहे वासे भद्दो नाम आयरिओ अहेसि । तस्स य पंचसए साहूणं महाणुभागाणं दुवालससए निग्गंथीणं । तत्थ य गच्छे चउत्थरसियं ओसावणं तिदंडोव्वित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुजइ । अन्नया रज्जानामाए अज्जियाए पुव्वकयअसुहपावकम्मोदएणं सरीरगं कुट्ठवाहीए परिसडिऊणं किमिएहिं समुद्दिसिउमारद्धं । अहऽन्नया परिगलंतपुइरूहिरतणू तं रज्जज्जियं पासिया ताओ व संजईओ भणंति जहा हला हला दुक्करकारिगे ! किमेयंति ? ताहे गोयमा ! पडिभणियं तीए महापावकम्माए भग्गलक्खणजम्माए रज्जज्जियाए, जहा एएणं फासुगपाणगेण आविजमाणेणं विणटुं मे सरीरगति । जावेयं पलवे ताव णं संखुहियं हिययं गोयमा ! सव्वसंजईसमूहस्स, जहा णं विवज्जामो फासुगपाणगंति । __तओ एगाए तत्थ चिंतियं संजईए-जहा णं जइ संपयं चेव ममेयं सरीरगं एगनिमिसब्भतरेणेव पडिसडिऊणं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं इत्थ जमे ण परिभुंजामि, फासुगोदगं न परिहरामि । अन्नं च किं सच्चमेयं फासुगोदगेणं इमीए सरीरगं विणटुं ? सव्वहा ण सच्चमेयं; - जओ णं पुव्वकयअसुहपावकम्मोदएणं सव्वमेवंविहं हवइत्ति सुदठुयरं चिंतिउं पयत्ता, जहा णं भो पेच्छ २