________________
१७८
श्री महानिशीथ सूत्रम्-अध्य०६ अन्नाणदोसोवहयाए दढमूढहिययाए विगतलज्जाए इमीए महापावकम्माए संसारघोरदुक्खायगं केरिसं दुट्टवयणं गिराइयं, जं मम कन्नविवरेसुंपि णो पविसेजत्ति, जओ भवंतरकएणं असुह-पावकम्मोदएणं जं किंचि दारिद्ददुक्ख- दोहग्गअयसब्भक्खाणकुट्ठाइवाहिकिलेससन्निवायं देहमि संभवइ, न अन्नहत्ति, जेणं तु एरिसमागमे पढिज्जइ, तं जहा -
को देइ कस्स देजइ विहियं को हरइ हीरए कस्स ? सयमप्पणो विढत्तं अल्लियइ दुहंपि सुक्खंपि ।।२०५।। चिंतमाणीए चेव उप्पन्नं केवलनाणं, कया य देवेहिं केवलिमहिमा । केवलिणावि णरसुरासुराणं पणासियं संसयतमपडलं अज्जियाणं च । तओ भत्तिभरनिब्भराए पणामपुव्वं पुट्ठो केवली रज्जाए जहा भयवं ! किमट्टमहं एमहंताणं महावाहिवेयणाणं भायणं संवुत्ता ? ताहे गोयमा ! सजलजलहरसुरदुंदुहिनिग्घोसमणोहारिगंभीरसरेणं भणियं केवलिणा - जहा सुणसु दुक्करकारिए ! जं तुज्झ सरीरविहडणकारणंति, तए रत्तपित्तदूसिए अब्भंतरओ सरीरगे सिणिद्धाहारमाकंठाए 'कोलियगमीसं परिभुत्तं । अन्नं च - एत्थ गच्छे एत्तिए सए साहुसाहुणीणं तहावि जावइएणं अच्छीणि पक्खालिजंति तावइयंपि बाहिरपाणगं २सागारियट्ठायनिमित्तेणावि णो णं कयाइ परिभुजइ । तए पुण गोमुत्तपडिगाहणगयाए तस्स मच्छियाहिं भिणिहिणित-सिंघाणगलालालोलियवयणस्स णं सड्ढगसुयस्स बाहिरपाणगं संघट्टिऊण मुहं पक्खालियं । तेण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणंपि अलंघणिज्जा गच्छमेरा अइक्कमिया । तं च ण खमियं तुज्झ पवयणदेवयाए, जहा साहूणं साहुणीणं च पाणोवरमेवि ण छिप्पे हत्थेणावि जं कूवतलायपुक्खरिणिसरियाइमतिगयं उदगंति, केवलं तु जमेव विराहियं ववगयसयलदोसं फासुगं तस्स परिभोगं पन्नत्तं १. लूतामिश्रितमिति २. शौचार्थमपीति ।