SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १७९ वीयरागेहिं । ता सिक्खवेमि एसा हू दुरायारा जेणऽन्नोवि कोवि ण एरिससमायारं पवत्तेइ त्ति चिंतिऊणं अमुगं २ चुण्णजोगं समुद्दिसमाणाए पक्खित्तं असणमझंमि ते देवयाए तं च ते णोवलक्खिउं सक्कियंति देवयाए चरियं । एएण कारणेणं ते सरीरं विहडियंति, ण उण फासुदगपरिभोगेणंति । ताहे गोयमा ! रज्जाए विभावियं जहा एवमेयं ण अन्नहत्ति, चिंतिऊण विन्नविओ केवली-जहा भयवं ! जइ अहं जहुत्तं पायच्छित्तं चरामि ता किं 'पन्नप्पइ मज्झ एयं तणुं ? तओ केवलिणा भणियं, जहा जइ कोइ पायच्छित्तं पयच्छइ ता पण्णप्पइ । रज्जाए भणियं, जहा भयवं ! जइ तुम चिय पायच्छित्तं पयच्छसि, अन्नो को एरिसमहप्पा ?, तओ केवलिणा भणियं जहा दुक्करकारिए ! पयच्छामि अहं ते पच्छित्तं नवरं पच्छित्तमेव णत्थि जेणं ते सुद्धी भवेज्जा । रज्जाए भणियं- भयवं ! किं कारणंति ? केवलिणा भणियं जहा जं ते संजइवंदपुरओ गिराइयं जहा मम फासुयपाणगपरिभोगेण सरीरगं विहडियंति । एयं च दुट्ठपावमहासमुदाएक्कपिंडं तुह वयणं सोचा संखुद्धाओ सव्वाओ चेव इमाओ संजईओ, चिंतियं च एयाहिं- जहा निच्छयओ विमुच्चामो फासुगोदगं, तयज्झवसायस्सालोइयं निंदियं गरहियं चेयाहिं, दिन्नं च मए एयाण पायच्छित्तं । एत्थं च एएण तव्वयणदोसेणं जं ते समज्जियं अच्चंतकडुविरसदारुणं बद्धपुट्ठनिकाइयं तुंगं पावरासिं । तं च तए कुट्ठभगंदरजलोदरवायगुम्मसासनिरोहहरिसागंडमालाहिं अणेगवाहिवेयणापरिगयसरीराए दारिद्ददुक्खदोहग्गअयसऽब्भक्खाणसंतावुब्वेगसंदीवियपज्जलियाए अणंतेहिं भवग्गहणेहिं सुदीहकालेणं तु अहन्निसाणुभवेयव्वं । एएणं कारणेणं एसेमा' गोयमा ! सा रज्जज्जिया जाए अगीयत्थत्तदोसेण वायामेत्तेणेव एमहंतं दुक्खदायगपावकम्म समज्जियंति ।२। १. प्रगुणयतीति (-पादशौचा) यदिवा सामान्यतः अशुचिनिर्लेपनार्थमिति । २ 'एस इमा' पाठान्तरमिति
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy