________________
श्री महानिशीथ सूत्रम्
तत्थावि जा सुणे वक्खाणं, तावऽहिगारमिमागयं । पुढवादीणं समारंभ, साहू तिविहेण वञ्जए || १८१ || दढमूढो ' हुत्थ जोई ता, ईसरो मुक्खभुओ । विचिंतेवं जहित्थ जए, को ण ताई समारभे ? || १८२।। पुढवीए ताव एसेव, समासीणोवि चिट्ठई | अग्गीए रद्धयं खायइ, सव्वं बीयसमुब्भवं ॥ १८३ ॥ अन्नं च विणा पाणेणं, खणमेक्कं जीवए कहं ? ता किंपि तं पवक्खे मज्झं पच्चय मच्छंतियं || १८४ ।।
इमस्सेव समागच्छे, ण उणेयं कोइ सहे । तो चिट्ठ ताव एसेत्थं वरं सो चेव गणहरो ॥१८५ ।। अहवा एसो न सो मज्झं, एक्कवि भणियं करे । अलिया एवंविहं धम्मं किंचुद्देसेणं तं पि य ॥१८६ ।।
,
साहिई जो सुवे किंचि ण उण मच्चंतकडयडं । अहवा चिट्टंतु तावेए, अहयं सयमेव वागरं ।। १८७ ।। सुहं सुहेणं जं धम्मं, सव्वोवि अणुए जणो । न कालं कडयडस्सऽज्ज, धम्मस्सिति जाव चिंतइ || १८८ || घडहडितोऽसणी ताव, णिवडिओ तस्सोवरिं । गोयम ! निहणं गओ ताहे, उववन्नो सत्तमाए सो ।। १८९ ।।
सासणसुयनाणसंमग्गपडिणीयत्ताए ईसरो ।
तत्थ तं दारुणं दुक्खं, नरए अणुभविउं चिरं ।। १९० ।
१७५
१.
अत्र खलु पश्यति मूर्ख इवेति । २ तस्मात् प्रत्युत यो मत्सत्कः मच्चिन्तितः सामान्यो मध्यमो धर्मस्तं कमपि मह्यं प्रचक्षीतेति । ३. आश्रिता इति ।