________________
१७४
श्री महानिशीथ सूत्रम्-अध्य०६ ता ईसरो विचिंतेई, सुहुमे पुढविकाइए । सव्वत्थ उद्दविजंति, को ताई रक्खिउं तरे ? ।।१७२।। 'हलुई-करेइ अत्ताणं, एत्थं एस महायसो । असद्धेयं जणे सयले, 'किमटेयं पवक्खई ? ||१७३।। ३ अच्चंतकडयडं एयं, वक्खाणं तस्सवी फुडं । कण्ठसोसो परं लाभे, एरिसं कोऽणुचिट्ठए ? ।।१७४।। ता एयं विप्पमोत्तूणं, सामन्नं किंचि मज्झिमं । जं वा तं वा कहे धम्मं, ता लोओऽम्हाणाउट्टई ।।१७५।। अहवा हा हा अहं मूढो, पावकम्मी णराहमो । णवरं जइ णाणुचिट्ठामि, अन्नोऽणुचेती जणो ।।१७६।। जेणेयमणंतनाणीहिं, सव्वन्नूहिं पवेदियं ।
जो एहिं अन्नहा वाए, तस्स अट्ठो ण बज्झइ ।।१७७।। ताहमेयस्स पच्छित्तं, घोरमइदुक्करं चरं । लहुं सिग्धं सुसिग्घयरं, जाव मच्चू ण से भवे ।।१७८।। आसायणाकयं पावं, "आसंझेण विझव्वती । दिव्वं वाससयं पुन्नं, अह सो पच्छित्तमणुचरे ।।१७९।। तं तारिसं महाघोरं, पायच्छित्तं सयंमई । . काउं पत्तेयबुद्धस्स, सयासे पुणोवि गओ ।।१८०।।
आत्मानं लघुकीकरोतीति २. किमर्थं प्रचष्टे एवं गणधरः अर्थानिति । ३. अत्यन्त-कर्कशमुद्वेगजनकं वेति । ४ 'जो एवं' पाठान्तरमाश्रित्य - “य एनं जिनवचनमन्यथा वाचयति तस्यार्थो न बाध्यते" इति सर्वज्ञेनैव प्रवेदितमतस्तस्य न दोषः । अपि तु ममैवेति चिन्तितम् ईश्वरेणेति । ५. आसन्ध्यं विध्याप्यत यदिवा 'आसुं जेण' पाठान्तरमाश्रित्य-आशु येन विध्याप्यत इति ।