________________
१७३
श्री महानिशीथ सूत्रम्
उग्गं कटुं तवच्चरणं, तस्स दह्ण ईसरो । लोओ पूयं करेमाणो, जाव उ गंतूण पुच्छई ।।१६२।। केण तं दिक्खिओ ? कत्थ ?, उप्पन्नो को कुलो तव ? सुत्तत्थं कस्स पामूले, साइसयं हो समज्जियं ? ।।१६३।। सो पच्चएगबुद्धो जा, सव्वं तस्स वि वागरे । जाइं कुलं दिक्खा सुत्तं, अत्थं जह य समज्जियं ।।१६४।। तं सोऊण अहन्नो सो, इमं चिंतेइ गोयमा ! अलिया अणारिओ एस, लोगं डंभेण परिमुसे ।।१६५।। ता जारिसमेस भासेइ, तारिसं सोऽवि जिणवरो । ण किंचित्थ वियारेणं, तुण्हिक्के ई' वरं ठिए ।।१६६।। अहवा णहि णहि सो भगवं ! देवदाणवपणमिओ | मणोगयंपि जं मज्झं, तंपि च्छिन्निज्ज संसयं ।।१६७।। तावेस जो होउ सो होउ, किं वियारेण एत्थ मे ? अभिणंदामीह पव्वज्जं, सव्वदोक्खविमोक्खणिं ।।१६८।। ता पडिगओ जिणिंदस्स, सयासे जा तं णेक्खइ । भुवणेसं जिणवरं तोवि, गणहरमासीय ट्ठिओ ।।१६९।। परिनिव्वुयंमि भगवंते, धम्मतित्थंकरे जिणे । जिणाभिहियसुत्तत्थं, गणहरो जा परूवइ ।।१७०।। तावमालावगं एयं, वक्खाणंमि समागयं । पुढवीकाइगमेगं जो, वावाए सो असंजओ ।।१७१।।
१ 'केई' पाठान्तरमिति ।