SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७२ १. श्री महानिशीथ सूत्रम् - अध्य०६ सीहं वग्घं पिसायं वा, घोररूवं भयंकरं । 'ओगिलमाणंपि लीएज्जा, ण कुसीलमगीयत्थं तहा ।। १५१ ।। सत्तजम्मंतरं सत्तु, अवि मन्निज्जा सहोयरं । वयनियमं जो विराहेज्जा, जणयं पिक्खे तयं रिउ ।।१५२।। वरं हि मच्च सुविसुद्धकम्मुणो, न यावि नियमं भंतूण जीवियं ।। १५३ ।। अगीयत्थत्तदोसेण, गोयमा ! ईसरेण उ । जं पत्तं तं निसामेत्ता, लहु गीयत्थो मुणी भवे ॥१५४।। से भयवं ! णो वियाणेऽहं, ईसरो कोवि मुणिवरो । किं वा अगीयत्थदोसेणं, पत्तं तेण ? कहेहि णें ।। १५५ ।। चउवीसिगाए अन्नाए, एत्थ भरहंमि गोयमा ! पढमे तित्थंकरे जइया, विहीपुव्वेण निव्वुडें || १५६।। तइया निव्वाणमहिमाए, कंतरूवे सुरासुरे । निवयंते उप्पयंते व दद्धुं पच्च॑तवासिओ || १५७।। अहो अच्छेरयं अज्ज, मच्च-लोयंमी पेच्छिमो । ण इंदजाल सुमिणं वावि दिट्ठे कत्थई पुणो || १५८।। एवं-वीहापोहाए, पुव्वि जाई सरित्तु सो । मोहं गंतूण खणमेक्कं, मारुयाssसासिओ पुणो || १५९ ।। थरथरथरस्स कंपंतो, निंदिउं गरहिउं चिरं । अत्ताणं गोयमा ! धणियं सामन्नं गहिउमुज्जओ || १६० || " अह पंचमुट्ठियं लोयं, जावाढवइ महायसो । सविणयं देवया तस्स, रयहरणं ताव ढोयई ॥१६१॥ भक्षयन्तमपीति २. जनकमपीक्षेत रिपुमिति । ३. भङ्कत्वेति । ४. नः अस्माकमिति । ५. ' हालाहलं ' पाठान्तरमिति
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy