________________
१७२
१.
श्री महानिशीथ सूत्रम् - अध्य०६
सीहं वग्घं पिसायं वा, घोररूवं भयंकरं । 'ओगिलमाणंपि लीएज्जा, ण कुसीलमगीयत्थं तहा ।। १५१ ।।
सत्तजम्मंतरं सत्तु, अवि मन्निज्जा सहोयरं । वयनियमं जो विराहेज्जा, जणयं पिक्खे तयं रिउ ।।१५२।। वरं हि मच्च सुविसुद्धकम्मुणो, न यावि नियमं भंतूण जीवियं ।। १५३ ।।
अगीयत्थत्तदोसेण, गोयमा ! ईसरेण उ ।
जं पत्तं तं निसामेत्ता, लहु गीयत्थो मुणी भवे ॥१५४।।
से भयवं ! णो वियाणेऽहं, ईसरो कोवि मुणिवरो । किं वा अगीयत्थदोसेणं, पत्तं तेण ? कहेहि णें ।। १५५ ।।
चउवीसिगाए अन्नाए, एत्थ भरहंमि गोयमा ! पढमे तित्थंकरे जइया, विहीपुव्वेण निव्वुडें || १५६।।
तइया निव्वाणमहिमाए, कंतरूवे सुरासुरे । निवयंते उप्पयंते व दद्धुं पच्च॑तवासिओ || १५७।।
अहो अच्छेरयं अज्ज, मच्च-लोयंमी पेच्छिमो । ण इंदजाल सुमिणं वावि दिट्ठे कत्थई पुणो || १५८।।
एवं-वीहापोहाए, पुव्वि जाई सरित्तु सो ।
मोहं गंतूण खणमेक्कं, मारुयाssसासिओ पुणो || १५९ ।। थरथरथरस्स कंपंतो, निंदिउं गरहिउं चिरं ।
अत्ताणं गोयमा ! धणियं सामन्नं गहिउमुज्जओ || १६० ||
"
अह पंचमुट्ठियं लोयं, जावाढवइ महायसो ।
सविणयं देवया तस्स, रयहरणं ताव ढोयई ॥१६१॥
भक्षयन्तमपीति २. जनकमपीक्षेत रिपुमिति । ३. भङ्कत्वेति । ४. नः अस्माकमिति । ५. ' हालाहलं ' पाठान्तरमिति