________________
१७१
श्री महानिशीथ सूत्रम्
ता जेऽविदियपरमत्थे, गोयमा ! णो य जे मुणे । तम्हा ते विवजेज्जा, दोग्गईपंथदायगा ।।१४१।। गीयत्थस्स उ वयणेणं, विसं हालाहलं पि वा । निम्विकप्पो पभक्खेज्जा, तक्खणा जं 'समुद्दवे ।।१४२।। परमत्थओ विसं तोसं, अमयरसायणं खु तं । णिव्विकप्पं ण संसारे, मओवि सो अमयस्समो ||१४३।। अगीयत्थस्स वयणेणं, अमयंपि ण घोट्टए । जेण अयरामरे हविया, जह किलाणो मरिजिया ।।१४४।। परमत्थओ ण तं अमयं, विसं तं हलाहलं । ण तेण अयरामरो होजा, तक्खणा निहणं वए ।।१४५।। अगीयत्थस्स कुसीलेहिं, संगं तिविहेण वजए । मोक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ।।१४६।। पज्जलियं हुयवहं दटुं, णीसंको तत्थ पविसिउं । अत्ताणंपि डहिज्जासि, नो कुसीलं समल्लिए ।।१४७।। वासलक्खंपि सूलीए, संभिन्नो अच्छिया सुहं । अगीयत्थेण समं एक्कं, खणद्धपि न संवसे ।।१४८।। विणावि तंतमंतेहिं, घोरदिट्ठीविसं अहिं । डसंतंपि समल्लीया, णागीयत्थं कुसीलाहमं ।।१४९।। विसं खाएज हालहलं, तं किर मारेइ तक्खणं । ण करेऽगीयत्थसंसग्गि, विढवे लक्खंपि जं तहिं ।।१५०।।
१. समुद्रावयेद् मारयेतेति । २. तोषकारणाद् यदि वा सर्व संपत्करत्वात् संपदिति ।
३. अमृतेन सम इति ।