________________
श्री महानिशीथ सूत्रम्
राओ गहियं दिया भुत्तं (दिया गहियं राईभुत्तं) एवमादि । उत्तरगुणा
पिंडस्स जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तरगुणमो वियाणाहि ||१२१।। तत्थ पिंडविसोही -
सोलस उग्गमदोसा सोलस उप्पायणा य दोसा उ । दस एसणाए दोसा संजोयणमाइ पंचेव ॥ १२२॥ तत्थ उग्गमदोसा_
आहाकम्मुद्देसियपूईकम्मे यमीसजाये य । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ||१२३|| परियट्टिए अभिहडे उभिने मालोहडे इय । अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे || १२४।। इमे उपायणादोसा -
धाई दुई निमित्ते आजीव वणीमगे तिगिच्छाए । कोहे माणे माया लोभे य हंवति दस एए ॥१२५।
पुव्विपच्छासंथव विज्जामंते य चुण्णजोगे य । उप्पायणा य दोसा सोलसमे मूलकम्मे य || १२६|| एसणादोसा -
संकिय-मक्खिय-निक्खित्तपिहियसाहरियदायगुम्मीसे ।
अपरिणयलित्तछड्डिय एसणदोसा दस हवंति ॥ १२७॥
९३
तत्थुग्गमदोसे गिहत्थसमुत्थे,
गिहत्थसमुत्थे, उप्पायणादोसे साहुसमुत्थे, एसणादोसे उभयसमुत्थे, संजोयणा पमाणे इंगाल धूम कारणे पंच मंडलीयदोसे भवंति । तत्थ संजोयणा उवगरण-भत्तपाणसब्भंत