________________
९२
श्री महानिशीथ सूत्रम्-अध्य०३ जे भिक्खू एवं किमिकुलनिलयं सउणसाणाइभत्तं सडणपडणविद्धंसणधम्मं असुइं असासयं असारं सरीरगं आहारादीहिं णिच्चं चेटेजा णो णं इणमो भवसयसुलद्धनाणदंसणाइसमन्निएणं सरीरेणं अच्चंतघोरवीरुग्गकट्टघोरतवसंजममणुढेजा से णं चेट्ठाकुसीले । तहा जे णं विभूसाकुसीले सेऽवि अणेगहा, तं जहा-तेल्लाब्भंगणविमद्दणसंबाहणसिणाणुव्वट्टणपरिहसण-तंबोल-धूवणवासण-दसणुग्घसण-असमालहण-पुष्फोमालण केस-समारण-'सोवाहण दुवियड्ढगइभणिरहसिर-उवविद्रुट्ठिय-सन्निवन्नेक्खिय-विभूसावत्तिसविगार-णीयंसणुत्तरीयपाउरण-दंडगगहणमाई सरीर-विभूसा-कुसीले णेए, एते य पवयणउड्डाहपरे दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारी विभूसाकुसीले भवंति, गए दंसण कुसीले ।३८।
तहा चारित्त कुसीले अणेगहा मूलगुणउत्तरगुणेसु, तत्थ मूलगुणा पंच-महव्वयाणि राइभोयणच्छट्ठाणि, तेसुं जे पमत्ते भवेज्जा, तत्थ पाणाइवायं पुढवीदगागणिमारुयवणप्फइबितिचउपंचिंदियाईणं संघट्टणपरियावण-किलामणोद्दवणे मुसावायं सुहुमं बायरं च, तत्थ सुहुमं “पयला उल्ला मरुए' एवमादी, बादरो कन्नालीगादि । अदिन्नादाणं सुहुमं बादरं च, तत्थ सुहुमं तणडगलच्छारमल्लगादीणं गहणे, बायरं हिरण्णसुवण्णादीण । मेहुणं दिव्वोरालियं मणोवयकायकरण- कारावणाणुमइभेदेण अट्ठारसहा, तहा करकम्मादी सचित्ताचित्तभेदेणं, णवगुत्तीविराहणेण वा, विभूसावत्तिएण वा । परिग्गहं सुहुमं बायरं च तत्थ सुहुमं कप्पट्ठगरक्खणममत्तो बादरं हिरण्णमादीण गहणे धारणे वा । राई भोयणं दियागहियं दियाभुत्तं,
१. सोपानदिति । २. सन्निषण्णेक्षितमिति । ३. पयलासि किं दिवा ? ण पयलामि,
उल्ले किं वचसि वासंते ? ण गच्छे, तथा मरुए-भुंजंति मरुआ, अम्हे वि तत्थ गच्छामो । ते साहु उग्गाहियभायणा भणंति-कहिं ते मरुया भुजंति ? तेण भणियं णणु सव्वगेहेहिति । १अ. विलेपनमिति ।