________________
श्री महानिशीथ सूत्रम्
ओ अहरो?-दसणपंती कन्ननासनयणजुयलभमुहानिलाडसिररुहसीमंत' यामोडयपेढतिलगकुंडलकवोलकज्जलतमालकलावहारकडिसुत्तगणेउरबाहुरक्खगमणिरयणकडगकंकण-मुद्दियाइसुकंत-दित्ताभरण-दुगुल्लव-सणनेवत्था कामग्गिसंधुक्खणी निरयतिरियगइसुं अणंतदुक्ख- दायगा एस साहिलाससरागदिट्ठित्ति एस चक्खुकुसीले ।३६। ___ तहा घाणकुसीले जे केई सुरहिगंधेसु संगं गच्छइ दुरहिगंधे दुगुंछे से णं घाणकुसीले,
तहा सवणकुसीले दुविहे णेए पसत्थे अप्पसत्थे य । तत्थ जे भिक्खू अप्पसत्थाई कामरागसंधुक्खणुद्दीवणुज्जालण-पज्जालणसंदीवणाई गंधव्वनट्टधणुव्वेयहत्थिसिक्खाकामरतीसत्थाणि गंथाणि सोऊणं णालोएजा जाव णं णो पायच्छित्तमणुचरेज्जा से णं अपसत्थसवणकुसीले णेए । तहा जे भिक्खू पसत्थाई सिद्धंताचरियपुराणधम्मकहाओ य अन्नाई च गन्थसत्थाइं सुणेत्ता णं न किंचि आयहियं अणुढे २णाणमयं च करेइ से णं पसत्थसवणकुसीले णेए। ___ तहा जिब्भाकुसीले से णं अणेगहा तंजहा - तित्तकडुयकसायमहुरंबिललवणाई रसाइं आसायंते अदिट्ठासुयाइं इह-पर-लोगोभयावरुद्धाइं सदोसाइं मयारजयारुच्चारणाइं अयसऽब्भक्खाणासंताभिओगाई वा भणंते असमयन्नू धम्मदेसणा-पवत्तणेण य जिब्भाकुसीले णेए ।
से भयवं ! किं भासाएवि भासियाए कुसीलत्तं भवति ?, गोयमा ! भवइ । से भयवं । जइ एवं ताव धम्मदेसणं न कायव्वं ? गोयमा !
'सावजऽणवजाणं वयणाणं जो न जाणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ? ||१२०।। ।३७। तहा सरीरकुसीले दुविहे णेए- चेट्ठाकुसीले विभूसाकुसीले य, तत्थ _ 'आमोडग' कुसुमैः केशबन्धविशेष इति । २. ज्ञानमदमिति । ___३. - अश्लीलभाषणमिति ।