________________
श्री महानिशीथ सूत्रम्
३१
मणेणं अहवा वायाए, अहवा काएण कत्थई । कयकारगाणुमएहिं वा, पमायासेवणेहिं य ।।७।।
तिविहेणमणिंदियमगरहियमणालोइयमपडिकंतमकयपायच्छित्तमविसुद्धासयदोसओ ससल्ले आमगब्भेसुं पच्चिय पच्चिय अणंतसो वियलंते दुतियचउपंचछण्हं मासाणं असंबद्धट्ठीकरसिरचरणछवी ।।१।।
लद्धेवि माणुसे जम्मे, कुट्ठादीवाहिसंजुए । जीवंते चेव किमिएहिं, खजंति मच्छियाहि य, अणुदियहं खंडखंडेहिं, सडहडस्स सडे तणु ।।७६।। एवमादीदुक्खाभिभूए, लज्जणिज्जे खिसणिज्जे, निंदणिज्जे गरहणिज्जे, उव्वेवणिज्जे अपरिभोगे, नियसुहिसयणबंधवाणंपि भवंती ते दुरप्पणो ।।७७।। अज्झवसायविसेसं तं पडुच्च केइ तारिसं । अकामनिज्जराए उ, भूयपिसायत्तणं लभते ।।७।। तप्पुव्वसल्ल-दोसेणं, बहुभवंतरत्थाइणा । अज्झवसायविसेसं तं, पडुच्चा केई तारिसं ।।७९।। दससुवि दिसासु 'उद्धद्धो, निच्चदूरप्पए' दढं । ३णिरुत्थल्लनिरुस्सासो, निराहारमपाणिए ।।८०।। सपिंडियंगमंगो य, मोहमदिराए घम्मरिए । अदिदुग्गमणअत्थमणे, भवे पुढवीए गोलयाकिमी ।।८१।। भवकायट्टितीए वेइत्ता, तं तेहिं किमियत्तणं । जइ कहवि लहंति मणुयत्तं, तओ ते हुंति णपुंसगे ।।८२।।
१. वञ्चितो यदिवा निषिद्धो नित्यं दुरात्मेति । २. 'दुरप्पिए' पाठान्तरमाश्रित्य दूरं प्रियं
यस्य स इति । ३. निर्वस्त्रश्च निरुच्छ्वासश्चेति । ४. मत्त आध्मातो वेति ।