________________
३०
श्री महानिशीथ सूत्रम्-अध्य०२
दुक्खं जरंति आहारं, अहियं सित्थं पि भुंजियं । पीडं करेइ तेसिं तु, तण्हा बाहे खणे खणे ॥६५।। अद्धाणमरणं तेसिं, बहुजप्पं 'कट्ठासणं । २थाणुव्वालं णिविन्नाणं, निदाए जंति णो वणिं ॥६६।। एवं परिग्गहारंभदोसेणं नरगाउयं । तेत्तीससागरुक्कोसं, वेइत्ता इह समागया ।।६७।। छुहाए पीडिजंति, भुत्तभुत्तुत्तरेऽविय । चंरताऽहन्निसं तित्तिं, नो गच्छंती पसवे जहा ।।६८।। कोहादीणं तु दोसेणं, घोरमासीविसत्तणं । वेइत्ता नारयं भूओ, रोद्दा मिच्छा भवंति ते ।।६९।। सढकूडकवडनियडीए, डंभाओ सुवइरं गुरुं । वेइत्ता चित्ततेरिच्छं, माणुसजोणिं समागया ।।७०।। केई बहुवाहिरोगाणं, दुक्खसोगाणं भायणं । दरिद्दकलहमभिभूया, खिंसणिज्जा भवंतिहं ।।७१।। तक्कम्मोदयदोसेणं, निच्चं पजलियबोंदिणं । ईसाविसायजालाहिं, धग धग धग धगस्स ।।७२।। जंमंपि गोयमा ! बोले बहुदुहसंधुक्कियाण य । तेसिं दुच्चरियदोसो, कस्स रुसंतु ते इह ? ||७३।। एवं वयनियमभंगेणं, सीलस्स उ खंडणेण वा । असंजमपवत्तणया, उस्सुत्तमग्गायरणेण हि ।।७४।। णेगेहिं वितहायरणेहिं, पमायासेवणाहि य ।
१. कष्टेनाऽशनप्राप्तिरिति । २. स्थाणुरिवातीव निर्विज्ञानमिति । ३. निद्रायामपि शान्ति न यान्तीत्यर्थ संभाव्यते । ४. 'सुइरं' ५. 'सेवणेहिं' पाठान्तरे ।