________________
श्री महानिशीथ सूत्रम् हण मरह जं अन्नजम्मेसुं, वाया वि उ केइ भाणिरे । तमवीह जं फलं देजा, पावं कम्मं 'पवुज्झयं ।।५४।। तस्सुदया बहुभवग्गहणे, जत्थ जत्थोववज्जइ । तत्थ तत्थ स हम्मंतो, मारिजंतो भमे सया ।।५५॥ जे पुण अंगउवंगं वा, अक्खि कण्णं च णासियं । कडिअट्टिपट्ठिभंगं वा, कीडपयंगाइपाणिणं ।।५६।। कयं वा कारियं वावि, कजंतं वाऽह अणुमयं । तस्सुदय चक्कनालिवहे, पीलीही सो तिले जहा ।।५७।। ण इक्कं णो दुवे तिण्णि, वीसं तीसं न यावि य । संखेज्जे वा भवग्गहणे, लभते दुक्खपरंपरं ।।५८।। असूयमुसाऽनिट्ठवयणं, जं पमायअन्नाण दोसओ । कंदप्पनाहवाएणं अभिनिवेसेण वा पुरो ।।५९।। भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे ।।६०।। मूगो पूइमुहो मुक्खो, कल्लविलल्लो भवे भवे । विहलवाणी सुयड्ढो वि, सव्वत्थऽब्भक्खणं लभे ।।६१॥ अवितहभणियं न तं सच्चं, अलियवयणं पि नालियं । जं छज्जीवनिकायहियं, निद्दोसं सच्चं तयं ।।६२।। एवं चोरिक्का निप्फलं सव्वं, कम्मारंभं किसादियं । लद्धत्थस्सा वि भवे हाणी, अन्नजम्मकया इहं ।।६३।।
___ अह तइओ उद्देसो । एवं मेहुणदोसेणं, वेदित्ता थावरत्तणं ।
केसिणमणंतकालाउ, माणुसजोणी समागया ।।६४।। १. प्रछन्नमिति । २. 'चकनाभिवहे' इत्यपि पाठः सभाव्यते । ३. श्रुताढ्योऽपीति ।