________________
२८
श्री महानिशीथ सूत्रम्-अध्य०२ विवण्णमुहलावण्णे, अइदीणे विमणदुम्मणे । सुण्णे वुण्णे य मूढदिसे मंददरदीहनिस्ससे ।।४३।। अविस्सामदुक्खहेऊहिं, असुहं तेरिच्छनारयं । कम्मं निब्बंधइत्ताणं, भमिही भवपरंपरं ।।४४।। एवं खओवसमाओ, तं कुंथुवइयरजं दुहं । कह कहवि बहुकिलेसेणं, जइ खणमेक्कं तु उवसमे ॥४५।। ता महकिलेसमुत्तिन्नं, सुहियं से अत्ताणयं । मन्नंतो पमुइओ हिट्ठो, सत्थचितो विचिट्ठई ॥४६।। चिंतई किल निव्वुओमि अहं निद्दलियं दुक्खंपि मे । कंडुयणादीहिं सयमेव, न मुणे एवं जहा मए ।।४७।। रोद्दज्झाणगएणं इहं, अट्टज्झाणे तहेव य । संवग्गइत्ता उ तं दुक्खं, अणंताणंतगुणं कडं ।।४८।। युग्मम् ।। जं वाणुसमयमणवरयं, जहा राई तहा दिणं ।। दुहमेवाणुभवमाणस्स, वीसामो नो भवेज मो ॥४९॥ खंणंपि नरयतिरिएसुं, सागरोवमसंखया । रसरस विलिज्जए हिययं, जं 'चायण्णंताण वि ।।५०॥ अहवा किं कुंथुजणियाउ, मुक्को सो दुक्खसंकडा । खीणट्ठकम्मसरिसा मोरे, भवेन जणुमेत्तेणेव उ ।।५१।। कुंथुमुवलक्खणं इहई, सव्वं पच्चक्खं दुक्खदं । अणुभवमाणो वि जं पाणी, ण याणंती तेण वक्खई ।।५२।। अन्नेवि उ गुरुयरे, दुक्खे सव्वेसिं संसारिणं । सामन्ने गोयमा ! ता किं, तस्स तेणोदए गए ? ॥५३।।
१. आकर्णयतामपीति 'वाइत्थं तत्ताण वि' पाठान्तरमिति । २. 'परिणामो' पाठान्तरमिति । ३. एतज्जन्मनैवेति ।