________________
श्री महानिशीथ सूत्रम्
कुंथुफरिसियमेत्तस्स, जं सलसलसले तनुं । तमवसं भिन्नसव्वंगे, कलयलडज्झतमाणसे ॥ ३२॥ चिंतिंतो हा किं किमेयं, बाहे गुरुपीडाकरं ? दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे ||३३|| किमेयं ? कियचिरं बाहे ? कियचिरेणेव णिट्ठिही ? कहं वाऽहं विमुच्चीसं ? इमाउ दुक्खसंकडा || ३४॥ गच्छं चेट्टं सुवं उट्टं, धावं गासं पलामि उ ।
कंडुगयं ? किं व पक्खोडं ? किं वा इत्थं करेमिऽहं ? ||३५|| एवं तिवगवावारं चिच्चोरुदुक्खसंकडे ।
पविट्ठो बाढं संखेज्जा, आवलियाओ किलिस्सिउं ||३६||
मुणे हुं कडुयमेस 'कंडूये, अण्णहा णो उवस्समे । ता एयज्झवसाएणं गोयम ! निसुणेसु जं करे || ३७॥ अह तं कुंथुं वावाए, जइ णो अन्नत्थ गयं भवे । कंडूयमाणोऽह भित्तादी, अणुघसमाणो किलम्मए ||३८|| जइ वावाएज तं कुंथुं कंडूयमाणो व इयरहा । तो तं अइरोद्दज्झाणंमि, पविट्टं णिच्छयओ मुणे ||३९|| अह किलामेतओ भयणा, रोद्दज्झाणेयरस्स उ । कंडुयमाणस्स उण देहं, सुद्धमट्टज्झाणं मुणे ||४०| समझे रोज्झाणट्टो, उक्कोसं नारगाउयं । दुभगित्थीपंडतेरिच्छं, अट्टज्झाणा समजणे ||४१|| कुंथुपदफरिसजणियाओ, दुक्खाओ उवसमिच्छया ।
एत्थ हल्लफलीभूते जमवत्थंतरं वए || ४२ ||
१. 'कंडू मे' पाठान्तरमिति । २. क्लाम्यतीति । ३. उद्विग्न इति ।
२७
"