________________
२६
श्री महानिशीथ सूत्रम्-अध्य०२ घोरं मणुस्सजाईणं घोरपयंडं मुणे तिरिच्छासु । घोरं पयंडमहारोदं, नारयजीवाण गोयमा ! ॥२१॥ माणसं तिविहं जाणे, जहन्नमज्झुत्तमं दुहं । नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोसं तु नारयं ।।२२।। जं तं जहन्नगं दुक्खं, माणसं तं दुहा मुणे । सुहुमबायरभेएणं, निविभागे इतरे दुवे ।।२३।। समुच्छिमेसु मणुएसुं सुहुमं देवेसु बायरं । चवणकाले महिड्डीणं, आजम्मं आभिओगाण उ ।।२४।। सारीरं नत्थि देवाणं, दुक्खेणं माणसेण उ । अइबलियं 'वज्जिमं हिययं, सयखंडं जं न वी फुडे ॥२५।। णिविभागे य जे भणिए, दोन्नि मज्झुत्तमे दुहे । मणुयाणं ते समक्खाए, गब्भवतियाण उ ॥२६॥ असंखेयाउमणुयाणं, दुक्खं जाणे विमज्झिमं । संखेआउमणुस्साणं तु, दुक्खं चेवुक्कोसगं ।।२७।। असोक्खं वेयणा बाहा, पीडा दुक्खमणिव्वुई । अणराममरई केसं, एवमादी एगट्ठिया बहू ॥२८॥
अह बिइओ उद्देसो सारीरेयर भेदं ति, जं भणियं तं पवक्खई । सारीरं गोयमा ! दुक्खं, सुपरिफुडं तमवधारय ।।२९।। वालग्गकोडीलक्खमयं, भागमित्तं छिवे मुहा । २अथिरअणण्णपदेससरं, कुंथुमणहवित्तिं खणं ।।३०।। तेणवि करकत्तिसल्लेउं, हिययमुद्धसए तणू । सीयंती अंगमंगाई गुरु, उवेइ सव्वसरीरस्सब्भंतरं,
कंपे थरथरस्स य ॥३१॥ १. वज्रमयमिवेति । २. अस्थिरमन्योन्यप्रदेशं सरन्तं कुंथुमनघवृत्तिमिति ।