________________
२५
श्री महानिशीथ सूत्रम्
खरफरुसतिक्खकरवत्ताइएहिं, फालिजंता खणेखणे । निवसंति नारया नरए, तेसिं सोक्खं कुओ भवे ? ।।१०।। सुरलोए अमरया सरिसा, सव्वेसिं तत्थिमं दुहं । उवइढे वाहणत्ताए, एगो अण्णो तमारुहे ।।११।। समतुल्ले पाणिपादेणं, हाहा मे अत्तवेरिणा । मायादंभेण धिद्धिद्धि परितप्पेहं आयवंचिओ ।।१२।। सुहेसी किसि-कंमतं, सेवा वाणिज्जसिप्पयं । कुव्वंताऽहन्निसं मणुया, धुप्पंते एसिं कुओ सुहं ? ।।१३।। परघरसिरीए दिवाए, एगे डझंति बालिसे । अन्ने अपहुप्पमाणीए, अन्ने खीणाए लच्छीए ।।१४।। पुन्नेहि वड्डमाणेहिं, जसकित्ती लच्छी य वड्डई । पुन्नेहिं हायमाणेहि, जस कित्ती लच्छी य खीयई ।।१५।। वाससाहस्सियं केई, मन्नंते एगदिणं पुणो । कालं गति दुक्खेहिं, मणुया पुन्नेहिं उज्झिया ।।१६।। संखेवत्थमिमं भणियं, सव्वेसिं जगजंतुणं । दुक्खं माणुसजाईणं, गोयमा ! जं तं निबोधय ।।१७।। जमणुसमयमणुभवंताणं, सयहा' उव्वेवियाण वि । निम्विन्नाणं पि दुक्खेहिं, वेरग्गं न तहा वि भवे ।।१८।।' दुविहं समासओ 'मुणसु, दुखं सारीरमाणसं । घोरं पंचडमहरोइं, तिविहं एक्केकं भवे ।।१९।। घोरं जाण मुहत्तंतं घोरपयंडंति समयवीसामं । घोरं पयंडमहारोदं, अणुसमयमविस्सामगं मुणे ।।२०।।
१. शतति । २. 'सुणसु' पाठान्तरमिति ।