________________
श्री महानिशीथ सूत्रम् - अध्य० २
पुव्वायरिसो आसि तत्थेव कत्थई सिलोगो, कत्थई सिलोगद्धं, कत्थई पयक्खरं, कत्थई अक्खर पंतिया, कत्थई पत्तगपुट्ठियं, कत्थई एग बे तिन्नि पत्तगाणि एवमाइ बहुगंधं परिगलियंति ॥७॥
१.
२४
कम्मविवाग - वागरणं नाम बीयज्झयणं ( पढमो उद्देसो)
निम्मूलुद्धियसल्लेणं, सव्वभावेण गोयमा !
झाणे पविसेत्तु सम्मेयं पच्चक्खं पासियव्वयं ॥१॥ जे सण्णी जे वि यासन्नी, भव्वाभव्वा उ जे जगे । सुहत्थी तिरियमुड्ढाहं, इहमिहाडेंति दसदिसिं ||२| असन्नी दुविहे ए, वियलिंदी एगिदिए । वियले किमिकुंथुमच्छादी, पुढवादी एगिदिए ||३|| पसुपक्खीमिगा सण्णी, नेरइया मणुयाऽमरा । भव्वाभव्वावि अत्थेसुं 'नीरए उभयवज्जिए || ४ | २ घम्मत्ता जति छायाए वियलिंदी सिसिराऽऽयवं । होही सोक्खं किलऽम्हाणं, ता दुक्खं तत्थ वी भवे ||५|| सुकुमालंगगत्ताओ, खणदाहं सिसिरं खणं ।
न इमं न इमं अहियासेउं, सक्कं णं एवमादियं || ६ || मेहुणसंकप्परागाओ, मोहा अण्णाणदोसओ । पुढवादीसु गएगिंदी, ण याणंती दुक्खं सुहं ||७|| परिव्वत्तंतेऽणंतेवि, काले बेइंदियत्तणं ।
केई जीवा ण पावेंती, केई पुणोऽणादिया विय ||८|| सीउण्हवायविज्झडिया, मियपसुपक्खीसिरीसिवा । सिमिणंते वि न लब्भंते ते णिमिसद्धब्धंतरं सुहं ॥ ९ ॥ नीरजस्कः - सिद्ध इति । २. धर्मार्ता इति ।