________________
श्री महानिशीथ सूत्रम्
सकसायकूरभावेणं, जा वाणी कुलुसिया भवे । सावज्जवइदोसेसुं, जा पुट्ठा तं मुसा मुणे || २१२|| ससरक्खमवि अविदिण्णं, जं गिण्हे तं चोरिक्कयं । मेहुणं करकम्मेणं, सद्दादीण वियार || २१३ || परिग्गहं जहिं मुच्छा, लोहो कंखा ममत्तयं || अणुणोयरियमाकंठं, भुंजे राईभोयणं ||२१४ || सदस्साणिट्ठ - इयरस्स, रुवरसगंधफरिसस्स वा । ण रागंण प्पदोसं वा, गच्छेज्जा उ खणं मुणी || २१५।। कसायस्स चउ चउक्कस्स, मणसि विज्झावणं करे । दुमणोवईकायादंडे णो णं परंजए || २१६ || अफासुपाणपरिभोगं, बीयकायसंघट्टणं । अछतो इमे पावे, णो णं णीसल्लो भवे || २१७ ।। एएसिं महंतपावाणं, देहत्थ जाव कत्थई । एक्कं पि चिट्ठए सुहुमं णीसल्लो ताव णो भवे || || २१८।। तम्हा आलोयणं दाउं, पायच्छित्तं करेऊणं ।
निखिलं तव-संजमं धम्मं निल्लमणुचिट्ठियव्वयं ॥ २१९।। एयं निक्कवडं निद्दभं, सिल्लं काउं तवं ।
२३
जत्थ जत्थोववज्जेज्जा, देवेसु माणुसेसु वा ॥ २२० ॥ तत्थ तत्थुत्तमा जाई, उत्तमा रिद्धि संपया ।
भेजा उत्तमं रुवं सोहग्गं जई णं नो सिज्झिज्जा तब्भवेत्ति बेमि ।।२२१।।
महानिसीहसुयक्खंधस्स पढमं अज्झयणं समुद्धरणं नाम । एयस्स य कुलिहियदोसो न दायव्वो सुयहरेहिं, किंतु जो चेव एयरस