________________
२२
श्री महानिशीथ सूत्रम् - अध्य० १
तं जहवत्तं कहेयव्वं, सव्वमण्णं पि णिक्खिलं । नियदुक्किय सुक्कियमादी, आलोयंतेहिं गुरुणे ॥२०१॥ गुरु वितित्थयरभणियं, जं पच्छित्तं तहिं कहे । नीसल्लीभवति तं काउं, जइ परिहरइ असंजमं ॥ २०२॥ असंजमं भन्नई पावं, तं पावमणेगहा मुणे । हिंसा असचं चोरिक्कं मेहुणं तह परिग्गहं ॥ २०३॥ सद्दाइंदियकसाए य, मणवइतणुदंडे तहा । एते पावे अछडुंतो, णीसल्लो णो य णं भवे ॥। २०४|| हिंसा पुढवादिछब्भेया, अहवा णवदसचोद्दसहा उ । अहवा अणेगहा णेया, कायभेदतरेहि णं ॥ २०५ ॥ हिओवदेसं पमोत्तूण, सब्वुत्तमपारमत्थियं । तत्तधम्मस्स ' सव्वं अण्णं, मुसावायं अणेगहा || २०६|| उग्गमउप्पायणेसणया, बायालीसाए तह य । पंचेहिं दोसेहिं दूसियं, जं भडोवगरणपाणमाहरं । नवकोडीहिं असुद्धं, परिभुंजंते भवे तेणो ॥ २०७॥ दिव्वं कामरईसुहं, तिविहं तिविहेण अहव उरालं । मणसा अज्झवसंतो, अंबभयारी मुणेयव्व ॥ २०८॥ नवभचेरगुती विराहए जो य साहु समणी वा । दिट्ठिमहवा सरागं, पउंजमाणो अइयरे बंभं ॥ २०९ ॥ गणणा पमाणअइरित्तं, धम्मोवगरणं पिय । परिग्गहं वियाणेज्जा तह य मुच्छा जहिं च वत्थुहिं ॥२१०|| दुट्ठऽपसत्थजोगेहिं परिणामं भवइ दारुणं ।
तप्परिणामझवसाएणं हिंसा तणुमवि आरंभमसमियत्तणं तहा
।।२११॥
१. 'सव्वं सल्लं' पाठान्तरमिति ।