________________
श्री महानिशीथ सूत्रम्
ता गोयम ! भावदोसेणं, आया वंचिजइ परं । जेणं चउगइसंसारे, हिंडइ सोक्खेहि वंचिओ ।।१९१।। एवं नाऊण कायव्वं, निच्छियदढहिययधीरिया । महउत्तिमसत्तकुंतेणं, भिंदेयव्वा मायारक्खसी ।।१९२।। बहवे अज्जवभावेणं, निम्महिऊण अणेगहा । विणयातीअंकुसेण पुणो, माणगइंदं वसीकरे ।।१९३।। मद्दवमुसलेण ता चूरे, 'वसियरियं, जाव दुरओ । दह्णं कोहलोहाहीमयरे निंदे संघडे ।।१९४।। कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया, 'पोयंति सल्ले सुदुरुद्धरे बहुं ।।१९५।। उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽज्जवभावेणं, लोभं संतुट्ठिए जिणे ।।१९६।। एवं निज्जियकसाए जे, सत्तभयट्ठाणविरहिए । अट्ठमयविप्पमुक्के य, देज्जा सुद्धमालोयणं ।।१९७।। सुपरिफुडं जहावत्तं, सव्वं नियदुक्कियं कहे । णीसंके य असंखुद्धे, निब्भीए गुरुसंतियं ।।१९८।। भूणे मुद्धए गोवाले, जह पलवे उज्जु-पद्धरं । अवि उप्पन्नं तहा सव्वं, आलोयव्वं जहट्ठियं ।।१९९।। जं पायाले पविसित्ता, अंतरजलमंतरेइ वा ।
कयमह रातोऽधकारे वा, जणणीए वि समं भवे ।।२००।। १. वशीकृतमीति । २. 'बहु' इतिस्थाने कचित् 'पहुं' इति पाठान्तरमाश्रित्य
प्रभुं-जीवं प्रोतयन्ति यदिवा 'पायंति' इति पाठान्तरं प्रतीत्य पालयन्ति तीक्ष्णीकुर्वन्ति वेति । ३. दुष्कृतं दुष्क्रियां वेति ।