________________
२०
श्री महानिशीथ सूत्रम् - अध्य० १
तं तस्स गुरुतरं दुक्खं, झीणसत्तस्स संजणे । स चिंते अन्नाणदोसाओ, णोद्धरं दुक्खिहिं किल ।।१८१।। एगधारो दुधारो वा, लोहसल्लो अणुद्धि । सल्ले 'गत्थाम जंमेगं, अहवा मंसीभवेइ सो ।। १८२ ।। पावसल्लो पुणासंख, तिक्खधारो सुदारुणो । बहुभवंतरे सव्वंगे, भिंदे कुलिसो गिरी जहा ॥ १८३॥ अत्थेगे गोयमा ! पाणी, जे भवसयसाहस्सिए । सज्झायज्झाणजोगेण, घोरतवसंजमेण य । १८४।। सल्लाइं उद्धरेऊणं, ३विरया ता दुक्खकेसओ । पमाया बिउणतिउणेहिं, पूरिज्जंती पुणो वि य ।।१८५ ।। जम्मंतरेसु बहुए, तवसा निद्दढकम्मुणो । सलुद्धरणस्स सामत्थं, भवंती कहवि जं पुणो ॥ १८६॥ तं सामग्गिलभित्ताणं, जे पमायवसं गए । ते मुसिए सव्वभावेणं, कल्लाणाणं भवे भवे ।।१८७।। अत्थेगे गोयमा ! पाणी, जे पमायवसं गए । चरंते वी तवं घोरं, सल्लं गोवेंति सव्वहा ।।१८८।। यं तत्थ वियाणंति, जहा किमम्हेहिं गोविंय ? जं पंचलोगपालऽप्पा, पंचेदियाणं च न गोवियं ॥ १८९ ॥ पंचमहालोगपालेहिं, अप्पा पंचेंदिएहि य । एक्कारसेहिं एतेहिं, जं दिट्ठे ससुरासुरेणं जगेण वी ।।१९०।।
१. ग्रामो ग्रस्यामो वा जन्मनि - एकस्मिन्निति । २. 'संसीभवेइमो' पाठान्तरमाश्रित्य तत् शल्बम् अंशी-अवयवीभूतं भवेदिति । ३. 'चिरयाला' पाठान्तरमिति ।