________________
श्री महानिशीथ सूत्रम्
पाणेहिं पि खयं जतो, नियदुच्चरियं कहेइ नो । सव्वस्सहरणं च रज्जं च पाणे वि परिच्चएसु णं ।।१७१।। मया वि जंति पायाले, निषदुच्चरियं कहेंति नो । जे 'पावाहम्मबुद्धीया, काउरिसा एगजंमिणो । ते गोवंति सदुच्चरियं, नो सप्पुरिसा महामती ।।१७२।। सप्पुरिसा ते ण वुच्चंति, जे 'दाणवईह दुजणे । सप्पुरिसा णवरि ते भणिया, जे निसल्ला तवे रया ।।१७३।। आया अणिच्छमाणोऽवी, पावसल्लेहिं गोयमा ! णिमिसद्धाणंतगुणिएहिं, पुरिज्जे नियदुक्खिया ।।१७४।। ताई च झाणसज्झायघोरतवसंजमेण य । निर्देभेण अमाएणं, तक्खणं जो समुद्धरे ।।१७५।। आलोएत्ताण णीसल्लं, निंदिउं गरहिउं दढं । तह चरई पायच्छितं, जह सल्लाणमंतं करे ।।१७६।। अन्नजम्मपहुत्ताणं खेतीभूयाण वी दढं । णिमिसद्धखणमुहुत्तेणं, आजम्मेणेव निच्छिओ ।।१७७।। युग्मम् ।। सो सुहडो सो य पुरिसो, सो तवस्सी स पंडिओ । खंतो दंतो विमुत्तो य सहलं तस्सेव जीवियं ।।१७८।। सूरो य सो सलाहो य, दट्ठव्वो य खणे खणे । जो सुद्धालोयणं देतो, नियदुच्चरियं कहे फुडं ।।१७९।। युग्मम् ।। अत्थेणे गोयमा ! पाणी, जे सल्लं अद्धउद्धियं । माया लज्जा भया मोहा, 'झसकारा हियए धरे ।।१८०।।
_ 'पावा हस्सबुद्धिया' पाठान्तरमिति । २. इह-लोके दानपतिर्दुर्जन इति ।
३. निजकेन पापेन दुःखिता यदिवा नित्यदुःखिता इति । ४. अयशःकीर्तिकरा इति ।