________________
१८
श्री महानिशीथ सूत्रम्-अध्य०१ चिट्ठइस्संति अज्जावि, तेहिं सल्लेहिं सल्लिया । अणंतंपि अणागयं फलं, तम्हा सल्लं सुहुममवि समणी णो धारेज्जा खणंति ।।१६१॥ धगधगधगस्स पनलिए, जालामालाउले दढं । हुयवहे वि महाभीमे, ससरीरं डज्झए सुहं ।।१६२।। पयलिंतिंगाररासीए', एगसि झंपं पुणो जले । घल्लिंतो गिरितो सरियं, जं मरिजिउं पि सुक्करं ।।१६३।। खंडियखंडिय, सहत्थेहिं, एक्केक्कमंगावयवं । जं होमिज्जइ अग्गीए, अणुदियह पि सुक्करं ।।१६४।। खरफरुसतिक्खकरवत्तदंतेहिं फालाविउं । लोणूससज्जियाखारं, जं घत्तावेउं पि ससरीरे अच्चंतसुक्करं । जीवंतो सयमवी सकं, खल्लं उत्तारिऊण य ॥१६५।। जवखारहलिद्दादिहिं, जं आलिंपे नियं तणुमेयंपि सुकरं छिंदेऊणं सहत्थेणं जो घत्ते सीसं नियं ।।१६६।। एयंपि "सुक्करमनीहं, दुक्करं तवसंजमं । नीसल्लं जेण तं भणियं, सल्लो य नियदुक्खिओ ।।१६७।। मायादंभेण पच्छन्नो, तं पायडिउं ण सक्कए । राया दुच्चरियं पुच्छे, अह साहह देह सव्वस्सं ।।१६८।। सव्वस्सं पि "पएज्जाउ, नो नियदुच्चरियं कहे । राया दुच्चरियं पुच्छे, साह पुहई पि देमि ते ।।१६९।। पुहइं रज्जं तणं मन्ने, नो नियदुच्चरियं कहे । राया जीयं निकिंतामि, अह नियदुच्चरियं कह ।।१७०॥
१. प्रज्वलदङ्गारराशाविति । २. क्षिप्यमाण इति । ३. चर्मेति । ४. निस्पृहमिति 'मलीहं'
पाठान्तरं चेति । ५. प्रदयादिति ।