________________
३२
श्री महानिशीथ सूत्रम्-अध्य०२
अज्झवसायविसेसं तं, पवहंते अइकूरघोररुदं ।। तारिसं 'वंमहसंधुक्किया, मरितुं जम्मं जंति वणस्सइं ॥८३।। वणस्सइं गए जीवे उद्धपाए अहोमुहे । विचिट्ठति अणंतयं कालं, नो लभे बेइदियत्तणं ।।८४।। भवकायद्वितीए वेएत्ता, तमेगबितिचउरिंदियत्तणं । तं पुव्वसल्लदोसेणं, तेरिच्छेसूववजिउं ।।८५।। जइ णं भवे महामच्छे, पक्खीवसह-सीहादओ । अज्झवसायविसेसं तं, पडुच्च अचंतकूरयरं ॥८६।। कुणिममाहारत्ताए, पंचेंदियवहेण य । अहो अहो पविस्संति, जाव पुढवी उ सत्तमा ।।८७।। तं तारिसं महाघोरं, दुक्खमणुभविउं चिरं । पुणोवि कूरतिरिएसु, उववज्जिय नरयं वए ॥८८।। एवं नरयतिरिच्छेसुं, परियट्टतो विचिट्ठई । वासकोडीएवि नो सक्का कहिउं, जं तं दुखं अणुभवमाणगे ।।८९।। अह खरुट्टबइल्लेसुं, भवेजा तब्भवंतरे । सगडायड्डण भरुव्वहणखुत्तण्हसीयायवं ।।९०।। वहबंधणंकणं डहणं णासाभेदणिल्लंछणं तहा
जमलाराईहिं कुच्चाहिं कुच्चिज्जंताण य, जहा राई तहा दियहं, सव्वद्धा उ सदारुणं ।।९१।। एवमादीदुक्खसंघट्ट, अणुहवंति चिरेण उ ।
पाणे पयहिंति कहकहवि, अट्टज्झाणदुहट्ठिए ।।९२।। १. मन्मथसंधुक्षिता इति । २. यमलेन सहवर्तिबलिवर्देन सह रश्मिभिर्यदिवा आरायुक्तैः -
लोहशलाकायुक्तैः कूर्चकाकारैश्चर्मदवरकमयैश्च प्राजनकैः प्रेर्यमाणानामिति । ३. प्रजहतीति ।