________________
श्री महानिशीथ सूत्रम्
३३
अज्झवसायविसेसं तं पडुच्च केइ कहकहवि लब्धंते माणुसत्तणं । तप्पुव्वसल्लदोसेणं, माणुसत्तेवि आगया || १३ || भवंति जम्मदारिद्दा, वाही-खस-पाम-परिगया । एवं अदिकल्लाणे, सव्वजणस्स सिरिं हाइउं' ||९४ ॥ संतप्पंते दढं मणसा, अकयतवे णिहणं वए । अज्झवसायविसेसं तं पडुच्चा केइ तारिस ||९५|| पुणोवि पुढविमाईसुं, भमंती ते दुतिचउरोपंचेंदिएषु वः । तं तारिसं महादुक्खं, सुरुद्दं घोरदारुणं ।। ९६ || चउगइसंसारकंतारे, अणुभवमाणे सुदूसहं । भवकायद्वितीए हिंडते सव्वजोणीस गोयमा ! || ९७॥
चिट्ठति संसरेमाणा जम्मजरामरण-बहुवाहि-वेयणारोग-सोगदालिद्दकलहब्भक्खाणसंताव-गब्भवासादि- दुक्खसंधुक्किए । तप्पुव्वसल्लदोसेणं निच्चाणंद-महूसवधाम-जोग्ग-अट्ठारससीलंग-सहस्साहिट्ठियस्स सव्वासुहपावकम्मट्ठरासिनिद्दहण-अहिंसा-लक्खण-समण-धम्मस्स बोहिं
णो पावेंति ते ॥२॥
अज्झवसायविसेसं तं पडुच्चा केई तारिसं । पोग्गलपरियट्टलक्खेसुं बोहिं कह कह वि पावए ||१८|| एवं सुदुल्लाहं बोहिं, सव्वदुक्खखयंकरं ।
लणं जे पमाज्जा, तंतहुतं सो पुणो व ॥ ९९ ॥ तासुं तासुं च जोणीसुं, पुव्वत्तेण कमेण उ । पंथेणं तेणई चेव, दुक्खे ते चेव अणुभवे ||१०० || एवं भवकायट्ठितीए, सव्वभावेहिं पोग्गले ।
सव्वे सपज्जवे लोए, सव्ववन्नंतरे हि य ॥१०१॥
१. हापयित्वेति । २. तांतः खेदः स च संसारभ्रमणरूपस्तदभि, 'तयहुतं' पाठान्तरमाश्रित्य पुद्गलपरावर्ता - भिमुखमिति ।
-