________________
३४
श्री महानिशीथ सूत्रम्-अध्य०२
गंधत्ताए रसत्ताए फासत्ताए संठाणत्ताए। परिणामेत्ता सरीरेणं, बोहिं पाविज वा ण वा ।।१०२।। एवं वयनियमभंग, जे कज्जमाणमुवेक्खए । अह सीलं खडिज्जंतं अहवा संजमविराहणं ।।१०३।। उम्मग्गपवत्तणं वावि, उस्सुत्तायरणंपि वा । सोऽविय अणंतरुत्तेण, कमेणं चउगई भमे ।।१०४।। रुसउ तुसउ परो मा वा, विसं वा परियत्तओ' । भासियव्वा हिया भासा, सपक्खगुणकारिया ॥१०५।। एवं लद्धामवि बोहिं, जइ णं नो भवइ निम्मला । ता संवुडासवदारे पगइठिइपएसाणुभावियबंधो नो हासो नो य निजरे ।।१०६।। एमादी-घोरकम्मट्ठजालेणं कसियाण भो । सव्वेसिमवि सत्ताणं, कुओ दुक्खविमोयणं ? ॥१०७॥
पुचि दुक्कयदुच्चिण्णाणं दुप्पडिक्कंताणं निययकम्माणं ण अवेइयाणमोक्खो घोरतवेण अज्झोसियाण वा ।३।
अणुसमयं वज्झए कम्मं, णत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगी य, सेलेसीसंठिए तहा ।।१०८।। सुहं सुहझवसाएणं, असुहं दुट्ठज्झवसायओ । तिव्वयरेणं तु तिव्वयरं, मंदं मंदेण संचिणे ।।१०९।।
सव्वेसिं पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारित्तखंडणविराहणेणं उस्सुत्तमग्गपन्नवण-पवत्तणआयरणोवेक्खणेण य समज्जिणे ।४।
१. पर्ययात्-भक्षयेदिति । २. ह्रास इति ।