________________
१६८
श्री महानिशीथ सूत्रम्-अध्य०६ ते सरीरं सहत्थेणं, छिंदिऊणं तिलंतिलं । अग्गीए जइवि होमंति, तोऽवि सुद्धी ण दीसइ ।।११०।। तारिसो वि णिवित्तिं सो, परदारस्स जई करे । सावगधम्मं च पालेइ, गई पावेइ मज्झिमं ।।१११।। भयवं ! सदारसंतोसे, जइ भवे मज्झिमं गई । ता सरीरेऽवि होमंतो, कीस सुद्धिं ण पावई ।।११२।। सदारं परदारं वा इत्थी पुरिसो व गोयमा ! रमंतो बंधए पावं, णो णं भवइ अबंधगो ।।११३॥ सावगधम्मं जहुत्तं जो, पाले परदारगं चए । जावज्जीवं तिविहेणं, तमणुभावेण सा गई ।।११४।। णवरं नियमविहूणस्स, परदारमगयस्स उ । अणियत्तस्स भवे बंधं, णिवित्तीए महाफलं ॥११५।। सुथेवाणंपि निवित्तिं, जो मणसावि विराहए । सो मओ दुग्गइं गच्छे, मेघमाला जहऽज्जिया ॥११६।। मेघमालज्जियं नाहं, जाणिमो भुवणबंधव ! मणसावि अणुनिव्वत्तिं, जा खंडिय दुग्गइं गया ।।११७।। वासुपुज्जस्स तित्थंमि, 'भोला कालगच्छवी । मेघमालऽज्जिया आसि, गोयमा ! मणदुब्बला ।।११८॥ सा - नियममागासपखं दाउं, काउं भिक्खा य निग्गया । ३अन्नओ णत्थिणी सारमंदिरोवरि संठिया ।।११९।।
सरलचित्तेति २. नियमात्मकाऽऽकाशपरं दत्त्वा स्वकृत्यान्निवृत्ता सती यदि वा भिक्षां च कृत्वा निजावासवेदिकात उपरिभागं निर्गतेति । ३. अन्यतः अनर्थिनी यदि वा नासिकाऽऽभूषणवती काचित् स्त्री होपरि संस्थिताऽन्यदाऽऽसन्नमन्दिरं लंघयित्वा गन्तुमिच्छुकेति । * 'दा' पाठान्तरमिति ।