SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १. आसन्नमंदिरं अन्नं, लंघित्ता गंतुमिच्छुगा । 'मणसाऽभिनंदेवं जा, ताव पलिया दुवे || १२०॥ नियमभंगं तयं सुहुमं, तीए तत्थ ण णिदियं । तं नियमभंगदोसेणं, इज्झित्ता पढमियं गया ।।१२१|| एवं नाउं सुहुमंपि, नियमं मा विराहिह । जेच्छिज्जा अक्खयं सोक्खं, अणंतं च अणोवमं ॥ १२२॥ तवसंजमे वसुं च, नियमो दंडनायगो । तमेव खंडमाणस्स, ण वए णो व संजमे || १२३॥ आजम्मेणं तु जं पावं, बंधेज्जा मच्छबंधगो । वयभंगं काउमाणस्स, तं चेवऽट्ठगुणं मुणे ||१२४|| सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे । वयं नियममखंडतो, जं सो तं पुन्नमज्जिणे || १२५।। पवित्ता य निवित्ता य, गारत्थी संजमे तवे । जणुट्ठिया तयं लाभं, जाव दिक्खा न गिव्हिया || १२६|| साहुसाहुणीवग्गेणं, विन्नायव्यमिह गोयमा । जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं ॥ १२७।। तमवि जयणाए अणुन्नायं, विजयणाए ण सव्वहा । अजयणाइ ऊससंतस्स, कओ धम्मो ? कओ तवो ? || १२८ || भयवं ! जावइयं दिट्टं, तावइयं कहऽणुपालिया । जे भवे अवीयपरमत्थे, किच्चाकिञ्च्चमयाणगे ? || १२९ ।। एवं स्त्रीपुरुषयोः संयोगमभिनन्दयति सेनापतिस्थानीयमिति । ३. उपशामय्येति । १६९ स्म मनसेति 1 २. ब्रह्मचर्यं
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy