________________
श्री महानिशीथ सूत्रम्
१.
आसन्नमंदिरं अन्नं, लंघित्ता गंतुमिच्छुगा । 'मणसाऽभिनंदेवं जा, ताव पलिया दुवे || १२०॥
नियमभंगं तयं सुहुमं, तीए तत्थ ण णिदियं । तं नियमभंगदोसेणं, इज्झित्ता पढमियं गया ।।१२१||
एवं नाउं सुहुमंपि, नियमं मा विराहिह । जेच्छिज्जा अक्खयं सोक्खं, अणंतं च अणोवमं ॥ १२२॥
तवसंजमे वसुं च, नियमो दंडनायगो । तमेव खंडमाणस्स, ण वए णो व संजमे || १२३॥
आजम्मेणं तु जं पावं, बंधेज्जा मच्छबंधगो । वयभंगं काउमाणस्स, तं चेवऽट्ठगुणं मुणे ||१२४||
सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे । वयं नियममखंडतो, जं सो तं पुन्नमज्जिणे || १२५।।
पवित्ता य निवित्ता य, गारत्थी संजमे तवे । जणुट्ठिया तयं लाभं, जाव दिक्खा न गिव्हिया || १२६||
साहुसाहुणीवग्गेणं, विन्नायव्यमिह गोयमा ।
जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं ॥ १२७।।
तमवि जयणाए अणुन्नायं, विजयणाए ण सव्वहा । अजयणाइ ऊससंतस्स, कओ धम्मो ? कओ तवो ? || १२८ ||
भयवं ! जावइयं दिट्टं, तावइयं कहऽणुपालिया । जे भवे अवीयपरमत्थे, किच्चाकिञ्च्चमयाणगे ? || १२९ ।।
एवं स्त्रीपुरुषयोः संयोगमभिनन्दयति सेनापतिस्थानीयमिति । ३. उपशामय्येति ।
१६९
स्म मनसेति 1 २.
ब्रह्मचर्यं