________________
१०
श्री महानिशीथ सूत्रम् - अध्य० १
न सुद्धीवि न पच्छित्ता, ता वरं खिप्पकेवली ।
एगं काउण पच्छित्तं, बीयं न भवे जह चेव केवली ॥ ७९ ॥
तं नायरामि पच्छित्तं, जेणागच्छइ केवली ।
तं चायरामि जेण तवं सफलं होइ केवली ||८०||
किं पच्छित्तं चरंतोऽहं, चिट्ठ णो तव केवली । जिणाणमाणं ण लंघेऽहं, पाणपरिच्चयण- केवली ॥ ८१ ॥ अन्नं होही सरीरं मे, नो बोही चेव केवली । सुलद्धमिणं सरीरेणं, पावणिद्दहणं केवली ॥८२॥ अणाइपावकम्ममलं निद्धोवेमीह केवली । बीयं तं नं समायरिअं, पमाया केवली तहा ॥ ८३ ॥ 'दे दे ! खवउ सरीरं मे, निजरा भवउ केवली । सरीरस्स संजमं सारं, निक्कलंकं तु केवली ॥८४॥ मसावि खंडिए सीले, पाणे ण धरामि केवली | एवं वइकायजोगेणं, सीलं रक्खे अहं केवली ॥८५॥ एवमाई अणादीया, कालाओणते मुणी । केई आलोयणा ! सिद्धे, पच्छित्ता केई गोयमा ! ||८६|| खंता दंता विमुत्ताय, जिइंदी सच्चभासिणो । छक्काय-समारंभाओ विरत्ते तिविहेण उ ॥८७॥
२तिदंडासवसंवरिया य इत्थिकहासंगवज्जिया । इत्थीसंलावविरया य, अगोवंगऽणिरिक्खणा ||८८||
निम्ममत्ता सरीरे वि, अप्पडिबद्धा महायसा ।
भीया छीछी गब्भवसहीणं, बहुदुक्खाओ भवाओ तहा ॥ ८९ ॥
१. आमन्त्रण इति । २. 'तिदंडासवविरया य' पाठान्तरमिति ।