________________
श्री महानिशीथ सूत्रम्
उस्स्सुत्तुम्मग्गपन्नवए, हाहा अणायार-केवली । सावजं न करेमित्ति, अक्खंडियसीलकेवली ।। ६९।। तवसंजमवयसंरक्खे, निंदणे गरिहणे तहा । सव्वतो सील-संरक्खे, कोडीपच्छित्ते वि य ।।७०।। निप्परिकम्मे अकंडुयणे, अणिमिसच्छी य केवली । एगपासित्त दो पहरे, मूणव्वय-केवली तहा ।।७१।। न सक्को काउं सामन्नं, अणसणे ठामि केवली । नवकारकेवली तह य, निच्चालोयण केवली ॥७२।। निस्सल्लकेवली तह य, सल्लुद्धरणकेवली । धन्नोमित्ति' सपुन्नो, सताहंपि किन्न केवली ||७३।। ससल्लोऽहं न पारेमि, 'चलकट्ठपय केवली । पक्खसुद्धाभिहाणे य, चाउम्मासी य केवली ।।७४।। संवच्छरमहपच्छित्ते, हा चल जीविते तहा । अणिच्चे खणविद्धंसी, मणुयत्ते केवली तहा ।।७५।। आलोयनिंदवंदियए, घोरपच्छित्तदुक्करे। लक्खोवसग्गपच्छित्ते, समहियासण केवली ।।७६।। हत्थोसरणनिवासे य, अट्ठकवलासि केवली । एगसित्थगपच्छित्ते, दस वा से केवली तहा ।।७७।। पच्छित्ताढवगे चेव, पच्छित्तद्धकय केवली ।
पच्छित्तपरिसमत्ती य, अट्ठसउक्कोस-केवली ।।७८।। १. 'संपुनो' पाठान्तरमिति । २. आलोचनार्हस्य काष्ठां-दिशां प्रति पदमपि चलन पदमात्रं वा केवलीति संभाव्यते । ३. वित्राणि यावद् दश सिक्थानीति ।