________________
9.
८
1
श्री पहानिशीथ सूत्रम् - अध्य० १
एवं खामणमरिसाणं काउं, तिहुयणस्स वि भावओ । सुद्धो मणवइकाएहिं एयं घोसिज्ज निच्छओ ॥ ५८ ॥ “खमावेमि अहं सव्वे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मझं ण केई || ५९ ।। खमामिहंपि सव्वेसिं, सव्वभावेण सव्वहा ।
भवे भवेसुवि जंतूणं, वाया मणसा य कम्मुणा" ||६०|| एवं घोसित्तुं वंदिज्जा चेइय, साहू विहीयओ' । गुरुस्सावि विहीपुव्वं, खामणमरिसामणं करे ।। ६१ ।। खमावेत्तुं गुरुं सम्मं, नाणमहिमं ससत्तिओ । काऊणं वंदिऊणं च विहिपुव्वेणं पुणोऽविय ॥६२॥ परमत्थतत्तसारत्थं, सल्लुध्धरणमिमं मुणे ।
मुणेत्ता तहमालोए जह आलोयंतो चेव, उप्पए केवलं नाणं ॥ ६३ ॥ दिन्नेरिसभावत्थेहिं, नीसल्ला आलोयणा ।
जेणालोयमाणेण चेव, उप्पन्नं तत्थेव केवलं ||६४ ||
केसि चि साहेमो नामे, महासत्ताण गोयमा । जेहिं भावेणालोयंतेहिं, केवलनाणमुप्पाइयं ॥ ६५॥ हाहा दुटु कडे साहू, हाहा दुट्टु विचितिरे ।
हाहा दुट्टु भाणिरे साहू, हाहा मणुमते ||६६ ||
संवेगालोयगे तहय, भावालोयण केवली ।
पयखेव केवली चेव, मुहणंतगकेवली तहा ॥६७॥
पच्छित्तकेवली सम्मं, महावेरग्गकेवली ।
आलोयणा केवली तह य, हाऽहं पावित्ति केवली ॥ ६८ ॥
साधूनपि हृदयत इति यदिवा विधितस्ततो गुरोरपीति । २. 'ताण महिमं' पाठान्तरमिति । .
,