________________
७७
श्री महानिशीथ सूत्रम्
ता संतावुव्वेयगजम्मजरामरण गब्भवासाइं । संसारिय-दुक्खाणं विचित्तरुवाण भीएणं ।।७८।। भावत्थवाणुभावं असेसभवभयखयंकरं नाउं । तत्थेव महता उज्जमेण दढमच्चंतं पयइयव्वं' ।।७९।। ।। युग्मम् ।। इय विजाहर-किन्नरनरेण ससुरासुरेण वि जगेण । संथुव्वंते दुविहत्थवेहिं ते तिहुयणुक्कोसे गोयमा ! धम्मतित्थंकरे जिणे अरिहंतेत्ति, ।।८०।। अह तारिसेवि इड्डीपवित्थरे सयलतिहुयणाउलिए । साहीणे जगबंधू मणसावि ण जे खणं लुद्धे ।।८१।। तेसिं परमीसरियं रुवसिरीवण्णबलपमाणं च । सामत्थं जसकित्ती सुरलोगचुए जहेव अवयरिए ।।८२।। जह काऊणऽन्नभवे उग्गतवं देवलोगमणुपत्ते ।।८२।। तित्थयरनामकम्मं जह बद्धं एगाइवीसइथामेसु जह सम्मत्तं पत्तं सामन्नाराहणा य अन्नभवे । ।।८३॥ जह तिसलाओ सिद्धत्थघरिणी चोद्दसमहासुमिणलंभं जह सुर हिगंध पक्खेव गब्भवसहीए असुहमवहरणं ।।८४।। जह सुरनाहो अंगुट्ठपव्वणसियं महंतभत्तीए अमयाहारं भत्तीए देइ संथुणइ जाव य पसूओ ।।८५।। जह जायकम्मविणिओगकारियाओ दिसिकुमारीओ
सव्वं नियकत्तव्वं निव्वत्तंती जहेव भत्तीए ।।८६।। १. प्रयतितव्यमिति । २. 'उ' पाठान्तरमिति । ३. न्यस्तमिति ‘पव्वं नमिय' क्वचिदिति ।