________________
७६
श्री महानिशीथ सूत्रम्-अध्य०३ नारग-भवतिरियभवे अमरभवे सुस्वइत्तणे वावि । नो तं लब्भइ गोयम ! जत्थ व तत्थ व मणुयजम्मे ॥६९।। सुमहच्चंतपहीणेसु संजमावरणनामधेजेसु । ताहे गोयम ! पाणी भावत्थयजोग्गयमुवेइ ।।७०।। जम्मंतरसंचिय-गरुयपुन्नपब्भारसंविढत्तेणं । माणुसजमेण विणा णो लब्भइ उत्तमं धम्मं ।।७१।। जस्साणुभावओ सुचरियस्स निस्सल्लदंभरहियस्स । लब्भइ अउलमणंतं अक्खय-सोक्खं तिलोयग्गे ॥७२।। तं बहुभवसंचियतुंग-पावकम्मट्ठरासिडहणटुं । लद्धं माणुसजम्मं विवेगमाईहिं संजुत्तं ।।७३।। जो न कुणइ अत्तहियं सुयाणुसारेण आसवनिरोहं । छत्तीगसीलंगसहस्सधारणेणं तु अपमत्ते ॥७४।। सो दीहरअव्वोच्छिन्नघोरदुक्खग्गिदावपज्जलिओ । उव्वेवियसंतत्तो अणंतहुत्तो सुबहुकालं ।।७५।। दुग्गंधामेज्झचिलीणखारपित्तोज्झ'सिंभपडहत्थे । वसाजलुसपूयदुद्दिणचिलिच्चिले रुहिरचिक्खल्ले ।।७६।। कढकढकढंत चलचलचलस्सढलढलढलस्स रज्जंतो । संपिंडियंगमंगो जोणी जोणी वसे गब्भे । एक्कक्क गव्भवासेसु, जंतियंगो पुणरवि भमेजा ।।७७।।
१. ओझशब्दो मलिनार्थ इति । २. पूर्ण इति । ३. आर्द्र इति । ४. यन्त्रिताङ्ग इति ।