________________
७५
श्री महानिशीथ सूत्रम्
कह तं भन्नइ सुक्खं सुचिरेणवि जत्थ दुक्खमल्लियइ । जं च मरणावसाणे सुथेवकालीय-तुच्छं तु ? ||६०।। सव्वेण वि कालेण जं सयलनरामराण हवइ सुहं । तं न घडइ सयमणुभूय-मोक्ख-सुखस्स-अणंतभागेवि ।।६१।। संसारिय-सोक्खाणं सुमहंताणंपि गोयमा ! णेगे । मज्झे दुक्खसहस्से घोरपयंडे णनु हुंति ॥६२।। ताइं च सायवेओयएण ण याणंति मंदबुद्धीए । मणिकणगसेलमयलोढगंगली'जह व वणिधूया ॥६३॥ मोक्खसुहस्स उवम्मं सदेवमणुयासुरे जगे इत्थं । तो भाणिउं ण सक्का नगरगुणे जहेव य पुलिंदो ॥६४।। कह तं भन्नइ पुन्नं सुचिरेणवि जस्स दीसए अंतं । जं च विरसावसाणं जं संसाराणुबंधि च ? ॥६५।। तं सुरविमाण-विहवं चिंतियचवणं च देवलोगाओ । अइबलियं चिय हिययं जं नवि सयसिक्करं जाइ ।।६६।। नरएसु जाइं अइदुस्सहाई दुक्खाइं परमतिक्खाइं । को वन्नेई ताई जीवंतो वास कोडिंपि ।।६७।। ता गोयम ! दसविहधम्म-घोरतवसंजमाणुट्ठाणस्स | भावत्थवमिति नामं तेणेव लभेज्ज अक्खयं सोखंति ॥६८।।
१. 'गंगले' पाठान्तरमिति । २. पूर्णमिति । ३. शतखण्डमिति ।