________________
श्री महानिशीथ सूत्रम् - अध्य० ४
गमागमसव्वजीवपाणभूयसत्ताणं संघट्टणपरियावणकिलामणोद्दवणं वा ण भवेज्जा । ता एतेसिं एवइयाणं एयस्स एक्कमवि ण एत्थं दीसए जं पुण मुहणंतगं पडिलेहमाणो अज मए एस चोइओ जहा एरिसं पडिलेहणं करेसि जेण वाउक्कायं फडफडस्स संघट्टेज्जा । 'सरियं च पडिलेहणाए संतियं कारणं ति । जस्सेरिसं जयणं एरिसं सोवओगं बहु काहिसि संजमं ण संदेहं जस्सेरिसमाउत्तत्तणं तुज्झति । एत्थं च तएऽहं विणिवारिओ जहां णं मूगो ठाहि, ण अम्हाणं साहूहिं समं किंचि भणेयव्वं कप्पे । ता किमेयं तं विसुमरियं ? ता भद्दमुह ! एएण संमं संजमत्थाणंतराणं एगमवि णो परिरक्खियं । ता किमेस साहू भन्नेज्जा जस्सेरिसं पमत्तत्तणं ? ण एस साहू जस्सेरिसं २णिद्धम्मसंपलत्तणं । भद्दमुह ! पेच्छ २ सुणो इव णित्तिंसो छक्कायनिमद्दणो कहाभिरमे एसो ? अहवा वरं सूणो जस्स णं सुसुममवि नियमवयभंगं णो भवेज्जा । एसो उ नियमभंगं करेमाणो केणं उवमेज्जा ? ता वच्छ सुमइ भद्दमुह ! ण एरिसकत्तव्वायरणाओ भवंति साहू । एतेहिं च कत्तव्वेहिं तित्थयरवयणं सरेमाणो को एतेसिं वंदणगमवि करेजा ?
१०२
अन्नं च एएसिं संसग्गेणं कयाई अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा जेणं पुणो २ आहिंडेमो घोरं भवपरंपरं । तओ भणियं सुमइणा, जहा जइ एए कुसीले जइ वा सुसीले तहावि मए गंतव्व एएहिं समं जाव एएहिं समं पव्वज्जा कायव्वा । जं पुणं तुमं करेसि तमेव धम्मं, णवरं को अज्ज तं समायरिउं सक्का ? ता मुयसु करं, मए एतेहिं समं गंतव्वं जाव णं णो दूरं वयंति ते साहुणोति । तओ भणियं णाइलेणं भद्दमुह ! सुमइ णो कल्लाणं एतेहिं समं गच्छमाणस्स तुज्झंति, अहयं च तुब्भं हियवयणं भणामि । एवं ठिए
9 'सारियं' 'कारियं' इति पाठान्तरे । २. निर्धर्मसंप्रलपितत्वमिति ।