________________
१०३
श्री महानिशीथ सूत्रम् जं चेव बहुगुणं तमेवाणुसेवय, णाहं 'तए दुक्खेणं धरेमि । ____ अह अन्नया अणेगोवाएहिपि निवारिजंतो ण ठिओ । गओ सो मंदभग्गो सुमती गोयमा ! पव्वइओ य । अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवछरिओ दुब्भिक्खो । तओ ते साहुणो तक्कालदोसेणं अणालोइयपडिकंता मरिऊणोववन्ना' भूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणं वाहणत्ताए । तओ चविऊणं मिच्छजातीए कुणिमाहारकूरज्झवसायदोसओ सत्तमाए । तओ उव्वट्टिऊणं तइयाए चउवीसीगाए सम्मत्तं पावेहिति । तओ य सम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिंति, एगो ण सिज्झिहिइ जो सो पंचमगो सव्वजेट्ठो, जओ णं सो एगंतपिच्छद्दिट्ठी अभव्यो य । से भयवं ! जे णं से सुमती से भव्वे उयाहु अभब्वे ?, गोयमा ! भव्वे । से भयवं ! जइ णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने ? गोयमा ! परमाहम्मियासुरेसुं ।४।
से भयवं । किं भव्ये परमाहम्मियासुरेसु समुप्पज्जइ ? गोयमा ! जे केई घणरागदोसमोहमिच्छत्तोदएणं सुववसियंपि परमहिओवएसं अवमन्नेत्ताणं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसब्भावं अणायारं पसंसियाणं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं 'न भवंति एए कुसीले साहुणो, अहाणं एएऽवि कुसीले तो एत्थं जगे न कोई सुसीलो अत्थि निच्छियं मए एतेहिं समं पव्वज्जा कायव्वा तहा जारिसो तं निब्बुद्धीओ तारिसो सोऽवि तित्थयरो' ति एवं उच्चारमाणेणं से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसुं उववज्जेज्जा । से भयवं ! परमाहम्मियासुरदेवाणं उव्वट्टे समाणे से सुमती कहिं उववज्जेज्जा ? गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं करे- माणेणं सम्मग्गपणासणं अभिणंदियं, तक्कम्मदोसेणं अणंतसंसारियत्तणमज्जियं, तो केत्तिए उववाए तस्स १. 'ते' पाठान्तरमिति । २. 'न्ने' पाठान्तरं । ३. सुनिश्चितमपीति ।