SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०४ श्री महानिशीथ सूत्रम्-अध्य०४ साहेज्जा ? जस्स णं अणेगपोग्गलपरियट्टेसुवि णत्थि चउगइसंसाराओ अवसाणंति तहावि संखेवओ सुणसु गोयमा ! ... इणमेव जंबूदीवदीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्स णं जं थामं सिंधूमहानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभाएणं पणपन्नाए जोयणेसुं वेइयाए मझंतरं अस्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं । तस्स य लवणजलोवरेणं अद्भुट्ठजोयणाणि उस्सेहो । तहिं च णं अच्चंतघोरतिमिसंधयाराओ-घडियालगसंठाणाओ 'सीयालीसं गुहाओ । तासुं च णं जुग जुगेणं निरंतरे जलयारिणो मणुया परिवसंति । ते य वजरिसहनारायणसंघयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेज-वासाऊ महुमज्जमंसप्पिए सहावओ इत्थीलोले परमदुवन्नसुउमालअणिट्ठखररुसियतणू मायंगवइकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपट्ठी असणिव्व निद्रुरपहारी दप्पुद्धरे य भवंति । ५तेसिं ति जाओ अंतरंडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवालेहिं गुंथिऊणं जे केई उभयकन्नेसु निबंधिऊण महग्घुत्तमजच्चरयणत्थी सागरमणुपविसेज्जा से णं जलहत्थिमहिस-गोहिग-मयर-महामच्छ-तंतुसुंसुमारपभितीहिं दुट्ठसावतेहिं ६अभेसिए चेव सव्वंपि सागरजलं आहिँडिऊण जहिच्छाए जच्चरयणसंगहं करिय अहवसरीरे आगच्छे । ताणं च अंतरंडगोलियाण संबंधेण ते वराए गोयमा ! 'अणोवमं सुघोरं दारुणं दुक्खं पुवज्जियरोद्दकम्मवसगा अणुभवंति । से भयवं ! केणं अटेणं ? गोयमा ! तेसिं जीवमाणाणं कोसमझे ताओ गोलियाओ गहेउं जे जया उण ते घेप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं १. सप्तचत्वारिंशदिति । २. प्रतियुगमिति । ३. चाण्डालस्येव विकृतमुखा विकृतमेव वैकृतमिति । ४. अदर्शितपृष्ठा इति । ५. तेषामिति-वक्ष्यमाणप्रकारेणेति । ६. 'अभिसिए' 'अभिए' च पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy