________________
श्री महानिशीथ सूत्रम्
'चऽत्थक्कियाए न विसंवएज्जा, णो णं बालतवस्सीण चेट्ठियं, जओ णं जिणइंदवयणेण नियमओ ताव कुसीले इमे दीसंति, पव्वज्जाए पुण गंधपि णो दीसए एसिं, जेणं पिच्छ २ तावेयस्स साहुणो बिइज्जयं मुहणंतगं दीसइ ता एस ताव अहिगपरिग्गहदोसेणं कुसीलो, ण एवं साहूण भगवयाऽऽइट्टं जमहियपरिग्गहवि धारणं करे, ता वच्छ ! हीणसत्तेहिं नो एसेवं मणसाऽज्झवसे जहा जइ ममेयं मुहणंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेजा ? नो एवं चिंतेइ मूढो जहा अहिगाव ओगोवहीधारणेणं मज्झं परिग्गहवयस्स भंगं होही, अहवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोव ओगधम्मोवगरणेण वीसीएज्जा ? नियमओ ण विसाए *, णवरमत्ताणयं हीणसत्तोऽहमि पायडे उम्मग्गायरणं च पयंसेइ, पवयणं च मइलेइत्ति ।
१०१
एसो उ ण पेच्छसि सामन्नचत्तो, एएणं कल्लं तीए विणियंसणा इत्थीए अंगयट्ठि निज्झाइऊण जं नालोइयं पडिक्कतं तं किं तए ण विन्नायं ? एस उ ण पिच्छसि परुढविष्फोडगविम्हियाणणो ? एतेणं संपयं चेव लोयट्ठाए सहत्थेणमदिन्नछारगहणं कयं, तएव दिट्ठयंति । एसो उ ण पेच्छसि संघाडिए कल्ले एएणं अणुग्गए सूरिए उट्ठेह वच्चामो उग्गयं सूरियंति तया विहसियमिणं । एसो उ पेच्छसीमेसिं जिसे हो एसो अज्ज रयणीए अणोवउत्तो पत्तो विजुक्काए फुसिओ, ण एतेणं कप्पगहणं कयं तहा पभाए हरियतणं वासाकप्पंचलेणं संघट्टियं, तहा बाहिरोदगस्स णं परिभोगं कयं, बीयकायरसोप्परेणं परिसक्किओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहपडिवनेणं साहुणा कमसयाइक्कमे ईरियं 'पडिक्कमियव्वं ।
तहा चरेयव्वं, तहा चिट्ठेयव्वं, तहा भासेयव्वं, तहा सएयव्वं, छक्कायमइगयाणं जीवाणं सुहुमबायरपज्जत्तापज्जत्त
जहा
9. अर्थक्रियया न विसंवदेदिति । २. योगान्तरारिष्षुणेति शेषः संभाव्यते । * विसीए, पाठान्तरमिति ।