SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य०४ एवमायन्निऊण तओ भणियं सुमइणा, जहा तुमं चेव सच्चवादी भणसु एयाई, णवरं ण जुत्तमेयं जं साहूणं अवन्नवायं भासिज्जइ, अन्नं तु किं तं न पेच्छसि तुमं एएसिं महाणुभागाणं चिट्ठियं ? छट्ठट्ठमदसम-दुवालस-मास-खमणाईहिं आहारग्गहणं 'गिम्हासुयावणट्ठा वीरासण-उक्कुडुयासणनाणाभिग्गह- धारणेणं च कट्ठतवोऽणुचरणेणं च २पसुक्खं मंससोणियंति, महाउवासगों सि तुमं महाभासासमिती विइया तए, जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसीलत्ति नामं संकप्पियंति । तओ भणियं नाइलेणं - जहा मा वच्छ ! तुमं एतेणं परिओसमुवयासु. जहा अहयं ३ आसवारेण परिमुसिओअकामनिजराएवि किंचि कम्मखयं भवइ, किं पुण जं बालतवेणं ? ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसिं न पइसे ? अन्नं च-वच्छ सुमइ ! णत्थि ममं इमाणोवरिं कोवि सुहुमोवि मणसा वि उ पओसो जेणाहमेएसिं दोसगहणं करोमि, किंतु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा कुसीले अदट्ठव्वे, ताहे भणियं सुमइणा, जहा जारिसो तुमं निब्बुद्धीओ तारिसो सोवि तित्थयरो जेण तुज्झमेयं वायरियंति, तओ एवं भणमाणस्स सहत्थेणं "झंपियं मुहकुहरं सुमइस्स णाइलेणं, भणिओ य जहा भद्दमुह ! मा जगेक्कगुरुणो तित्थयरस्सासायणं कुणसु, मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि, तओ भणियं सुमइणा, जहा जइ एतेवि साहुणो कुसीला ता एत्थ जगे ण कोई सुसीलो अत्थि, तओ भणियं णाइलेणं, जहा भद्दमुह ! सुमइ ! इत्थं जयालंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं जं १०० १. ' गिम्हायवणट्ठाण' गिम्हायाव - णट्ठाण चेति पाठान्तरमिति । २. प्रशुष्कमिति । ३. ' आसुचारेणं परामुसिओऽज्ज' इति पाठान्तरम् । अत्रार्थः आ प्रातः कालात् विचारितवानहमिति । ४. प्रविशेदिति । ५. आच्छादितमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy