________________
श्री महानिशीथ सूत्रम्
अहवा कह उच्छल जीहा मे जेट्टभाउणो पुरओ ? जस्सुच्छंगे विणियंसणोऽह रमिओ सुइवित्तिो ||७|| अहवा कीस ण लज्जइ एस सयं चेव एव पभणंतो ? जं कुसीले एते दिट्ठीएवीण दट्ठव्वे साहुणोति ॥ ८ ॥
जाव न एवइयं वायरे ताव णं इंगियागारकुसलेणं मुणियं णाइलेणं, जहा णं अलियकसाइओ एस मणगं सुमती, ता किमहं पडिभणामित्ति चिंतिउं समाढत्तो । जहा
-
'कज्ज्रेण विणा अकंडे एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणितो ण याणिमो किं च बहु मन्ने ? ||९||
ता किं अणुणेमिमिणं उयाहु वोलउ ' खणद्धतालं वा । जेवसमियकसाओ पडिवज्जइ तं तहा सव्वं ||१०||
अहवा पत्थावमिणं एयस्सवि संसयं अवहरेमि । एस ण याणइ भद्दं जाव विसेसं ण परिकहियं ॥११॥ त्ति चितेऊणं भणिउमाढत्तो -
९९
नो देमि तुभ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीए सहोयरावि भणिया पकुप्पति ||१२।। जीवाणं चिय एत्थं दोसं कम्मट्टजालकसियाणं । जे चउगइनिष्फिडिणं हिओवएसं न बुज्झति ॥ १३॥ घणरागदोस - कुग्गह-मोह-मिच्छत्तखवलियमणाणं । भाइ विसं कालउड हिओवएसामइ पन्नं ||१४|| ति,
'हं' पाठान्तरमिति । • ' व महु पाठान्तरमिति । १. क्षणार्धकाल इत्यर्थ संभाव्यत इति । २: प्राकृतत्वेन पदव्यत्ययात् प्रदत्तहितोपदेशामृतमिति । + 'य' पाठान्तरं ।