________________
९८
श्री महानिशीथ सूत्रम्-अध्य०४ अहऽन्नया अणु पहेणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छठं समणोवासगंति, तओ भणियं णाइलेण जहा भो भो सुमती ! भद्दमुह ! पेच्छ केरिसो साहुसत्थो ? ता एएणं चेव साहुसत्थेणं गच्छामो, जइ पुणो वि नूणं गंतव्व, तेण भणियं - एवं होउ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहंति ताव णं भणिओ सुमती णाइलेणं, जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधेजस्स बावीसइमतित्थगरस्स णं अरिठ्ठनेमिनामस्स पायमूले सुहनिसण्णेणं एवमवधारियं आसी जहा जे एवंविहे अणगाररुवे भवंति ते य कुसीले, जे य कुसीले ते दिट्टीएवि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पए एतेसिं समं अम्हाण गमणसंसग्गी, ता वयंतु एते, अम्हे अप्पसत्थेण चेव वइस्सामो, न कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिजा तित्थयरवाणी । अन्नं च जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं, आलावादी णियमा भवंति, ता किमम्हेहिं तित्थयरवाणि उलंघित्ताणं गंतव्वं ? एवं तमणुभाविऊणं तं सुमति हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ ।३।
निविट्ठो य चक्खुविसोहीए फासुग-भूपएसे, तओ भणियं सुमइणा, जहा -
गुरुणो 'मायावित्तस्स जेट्ठभाया तहेव भइणीणं । जत्थुत्तरं न दिज्जइ हा देव ! भणामि किं तत्थ ? ।।४।।
आएसेऽवि इमाणं पमाणपुव्वं तहत्ति नायव्वं । मंगुलममंगुलं वा तत्थ विचारो न कायव्वो ।।५।। णवरं एत्थ य मे दायव्वं अजमुत्तरमिमस्स ।
खरफरुस-कक्कसाणिठ्ठदुट्ठनिट्ठरसरेहिं तु ।।६।। १. पित्रोरिति । २. 'आएसमवीमाणं' पाठान्तरमिति ।